Sidebar
अथर्ववेद - काण्ड 7/ सूक्त 40/ मन्त्र 2
सूक्त - प्रस्कण्वः
देवता - सरस्वान्
छन्दः - त्रिष्टुप्
सूक्तम् - सरस्वान् सूक्त
आ प्र॒त्यञ्चं॑ दा॒शुषे॑ दा॒श्वंसं॒ सर॑स्वन्तं पुष्ट॒पतिं॑ रयि॒ष्ठाम्। रा॒यस्पोषं॑ श्रव॒स्युं वसा॑ना इ॒ह हु॑वेम सद॑नं रयी॒णाम् ॥
स्वर सहित पद पाठआ । प्र॒त्यञ्च॑म् । दा॒शुषे॑ । दा॒श्वंस॑म् । सर॑स्वन्तम् । पु॒ष्ट॒ऽपति॑म् । र॒यि॒ऽस्थाम् । रा॒य: । पोष॑म् । श्र॒व॒स्युम् । वसा॑ना: । इ॒ह । हु॒वे॒म॒ । सद॑नम् । र॒यी॒णाम् ॥४१.२॥
स्वर रहित मन्त्र
आ प्रत्यञ्चं दाशुषे दाश्वंसं सरस्वन्तं पुष्टपतिं रयिष्ठाम्। रायस्पोषं श्रवस्युं वसाना इह हुवेम सदनं रयीणाम् ॥
स्वर रहित पद पाठआ । प्रत्यञ्चम् । दाशुषे । दाश्वंसम् । सरस्वन्तम् । पुष्टऽपतिम् । रयिऽस्थाम् । राय: । पोषम् । श्रवस्युम् । वसाना: । इह । हुवेम । सदनम् । रयीणाम् ॥४१.२॥
अथर्ववेद - काण्ड » 7; सूक्त » 40; मन्त्र » 2
Subject - Lord of Nectar Sweets
Meaning -
Loving, dedicated and abiding here in divine law, we invoke the innermost presence of divine Sarasvan, Lord of the showers of light and life, direct giver of fulfilment to the generous self-sacrificer, giver of refulgence to the sun, promoter of life, treasure-hold of all wealth, promoter of the world’s wealth of nourishment for nature and humanity, and the ultimate seed and seat of all wealth, honour and excellence. The Lord is Shravasyu, He listens, we invoke and adore.