Sidebar
अथर्ववेद - काण्ड 7/ सूक्त 6/ मन्त्र 4
वाज॑स्य॒ नु प्र॑स॒वे मा॒तरं॑ म॒हीमदि॑तिं॒ नाम॒ वच॑सा करामहे। यस्या॑ उ॒पस्थ॑ उ॒र्वन्तरि॑क्षं॒ सा नः॒ शर्म॑ त्रि॒वरू॑थं॒ नि य॑च्छात् ॥
स्वर सहित पद पाठवाज॑स्य । नु । प्र॒ऽस॒वे । मा॒तर॑म् । म॒हीम् । अदि॑तिम् । नाम॑ । वच॑सा । क॒रा॒म॒हे॒ । यस्या॑: । उ॒पऽस्थे॑ । उ॒रु । अ॒न्तरि॑क्षम् । सा । न॒: । शर्म॑ । त्रि॒ऽवरू॑थम् । नि । य॒च्छा॒त् ॥७.२॥
स्वर रहित मन्त्र
वाजस्य नु प्रसवे मातरं महीमदितिं नाम वचसा करामहे। यस्या उपस्थ उर्वन्तरिक्षं सा नः शर्म त्रिवरूथं नि यच्छात् ॥
स्वर रहित पद पाठवाजस्य । नु । प्रऽसवे । मातरम् । महीम् । अदितिम् । नाम । वचसा । करामहे । यस्या: । उपऽस्थे । उरु । अन्तरिक्षम् । सा । न: । शर्म । त्रिऽवरूथम् । नि । यच्छात् ॥७.२॥
अथर्ववेद - काण्ड » 7; सूक्त » 6; मन्त्र » 4
Subject - Imperishable Mother, Nature
Meaning -
For the growth and development of food, strength and energy and the vibrancy of life, let us celebrate and adore with sincere words of honesty the great Mother, mother earth, imperishable nature and Supreme Divinity, which holds the expansive space in her lap, and let us pray she may bless us with three-fold peace and prosperity of body, mind and soul in a happy home.