Sidebar
अथर्ववेद - काण्ड 7/ सूक्त 68/ मन्त्र 2
सूक्त - शन्तातिः
देवता - सरस्वती
छन्दः - त्रिष्टुप्
सूक्तम् - सरस्वती सूक्त
इ॒दं ते॑ ह॒व्यं घृ॒तव॑त्सरस्वती॒दं पि॑तॄ॒णां ह॒विरा॒स्यं यत्। इ॒मानि॑ त उदि॒ता शम्त॑मानि॒ तेभि॑र्व॒यं मधु॑मन्तः स्याम ॥
स्वर सहित पद पाठइ॒दम् । ते॒ । ह॒व्यम् । घृ॒तऽव॑त् । स॒र॒स्व॒ति॒ । इ॒दम् । पि॒तृ॒णाम् । ह॒वि: । आ॒स्य᳡म् । यत् । इ॒मानि॑ । ते॒ । उ॒दि॒ता: । शम्ऽत॑मानि । तेभि॑: । व॒यम् । मधु॑ऽमन्त:। स्या॒म॒ ॥७०.२॥
स्वर रहित मन्त्र
इदं ते हव्यं घृतवत्सरस्वतीदं पितॄणां हविरास्यं यत्। इमानि त उदिता शम्तमानि तेभिर्वयं मधुमन्तः स्याम ॥
स्वर रहित पद पाठइदम् । ते । हव्यम् । घृतऽवत् । सरस्वति । इदम् । पितृणाम् । हवि: । आस्यम् । यत् । इमानि । ते । उदिता: । शम्ऽतमानि । तेभि: । वयम् । मधुऽमन्त:। स्याम ॥७०.२॥
अथर्ववेद - काण्ड » 7; सूक्त » 68; मन्त्र » 2
Subject - Sarasvati
Meaning -
Mother Sarasvati, this is our homage to you in the form of our best of knowledge and enlightenment, this is our parent’s and teachers’ homage of knowledge and enlightenment in the best of words and taste, and these are, in fact, your own most inspiring and enlightening gifts of peaceful and creative knowledge and wisdom arisen in the mind, by which, we pray, we may live a happy enlightened life with the sweetness of universal culture.