Loading...
अथर्ववेद > काण्ड 7 > सूक्त 82

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 7/ सूक्त 82/ मन्त्र 3
    सूक्त - शौनकः देवता - अग्निः छन्दः - त्रिष्टुप् सूक्तम् - अग्नि सूक्त

    इ॒हैवाग्ने॒ अधि॑ धारया र॒यिं मा त्वा॒ नि क्र॒न्पूर्व॑चित्ता निका॒रिणः॑। क्ष॒त्रेणा॑ग्ने सु॒यम॑मस्तु॒ तुभ्य॑मुपस॒त्ता व॑र्धतां ते॒ अनि॑ष्टृतः ॥

    स्वर सहित पद पाठ

    इ॒ह । ए॒व । अ॒ग्ने॒ । अधि॑ । धा॒र॒य॒ । र॒यिम् । मा । त्वा॒ । नि । क्र॒न् । पूर्व॑ऽचित्ता: । नि॒ऽका॒रिण॑: । क्ष॒त्रेण॑ । अ॒ग्ने॒ । सु॒ऽयम॑म् । अ॒स्तु॒ । तुभ्य॑म् । उ॒प॒ऽस॒त्ता । व॒र्ध॒ता॒म् । ते॒ । अनि॑ऽस्तृत: ॥८७.३॥


    स्वर रहित मन्त्र

    इहैवाग्ने अधि धारया रयिं मा त्वा नि क्रन्पूर्वचित्ता निकारिणः। क्षत्रेणाग्ने सुयममस्तु तुभ्यमुपसत्ता वर्धतां ते अनिष्टृतः ॥

    स्वर रहित पद पाठ

    इह । एव । अग्ने । अधि । धारय । रयिम् । मा । त्वा । नि । क्रन् । पूर्वऽचित्ता: । निऽकारिण: । क्षत्रेण । अग्ने । सुऽयमम् । अस्तु । तुभ्यम् । उपऽसत्ता । वर्धताम् । ते । अनिऽस्तृत: ॥८७.३॥

    अथर्ववेद - काण्ड » 7; सूक्त » 82; मन्त्र » 3

    Meaning -
    Agni, leading light and ruler of the world, bring in, rule over and sustain the wealth and values of life here itself. Let not miscreants with back-loads of mind and memory demoralise you to pull you down. Let every thing be good and smooth for you by the social order of the commonwealth, and may your friends and allies go on rising in strength and support for you, unopposed.

    इस भाष्य को एडिट करें
    Top