Loading...
अथर्ववेद > काण्ड 7 > सूक्त 83

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 7/ सूक्त 83/ मन्त्र 3
    सूक्त - शुनःशेपः देवता - वरुणः छन्दः - त्रिष्टुप् सूक्तम् - पाशमोचन सूक्त

    उदु॑त्त॒मं व॑रुण॒ पाश॑म॒स्मदवा॑ध॒मं वि म॑ध्य॒मं श्र॑थाय। अधा॑ व॒यमा॑दित्य व्र॒ते त॒वाना॑गसो॒ अदि॑तये स्याम ॥

    स्वर सहित पद पाठ

    उत् । उ॒त्ऽत॒मम् । व॒रु॒ण॒ । पाश॑म् । अ॒स्मत् । अव॑ । अ॒ध॒मम् । वि । म॒ध्य॒मम् । श्र॒य॒थ॒ । अध॑ । व॒यम् । आ॒दि॒त्य॒ । व्र॒ते । तव॑ । अना॑गस: । अदि॑तये । स्या॒म॒ ॥८८.३॥


    स्वर रहित मन्त्र

    उदुत्तमं वरुण पाशमस्मदवाधमं वि मध्यमं श्रथाय। अधा वयमादित्य व्रते तवानागसो अदितये स्याम ॥

    स्वर रहित पद पाठ

    उत् । उत्ऽतमम् । वरुण । पाशम् । अस्मत् । अव । अधमम् । वि । मध्यमम् । श्रयथ । अध । वयम् । आदित्य । व्रते । तव । अनागस: । अदितये । स्याम ॥८८.३॥

    अथर्ववेद - काण्ड » 7; सूक्त » 83; मन्त्र » 3

    Meaning -
    O Varuna, lord of freedom and justice, loosen and untie our chains of bondage of the highest, medium and the lowest order and let them drop from us. And then O Aditya, lord of refulgent majesty, we all, free from sin and crime, dedicated to your law and discipline, shall be all for the service of mother Aditi, the lord’s inviolable creation.

    इस भाष्य को एडिट करें
    Top