Sidebar
अथर्ववेद - काण्ड 7/ सूक्त 9/ मन्त्र 3
सूक्त - उपरिबभ्रवः
देवता - पूषा
छन्दः - त्रिपदार्षी गायत्री
सूक्तम् - स्वस्तिदा पूषा सूक्त
पूष॒न्तव॑ व्र॒ते व॒यं न रि॑ष्येम क॒दा च॒न। स्तो॒तार॑स्त इ॒ह स्म॑सि ॥
स्वर सहित पद पाठपूष॑न् । तव॑ । व्र॒ते । व॒यम् । न । रि॒ष्ये॒म । क॒दा । च॒न । स्तो॒तार॑: । ते॒ । इ॒ह । स्म॒सि॒ ॥१०.३॥
स्वर रहित मन्त्र
पूषन्तव व्रते वयं न रिष्येम कदा चन। स्तोतारस्त इह स्मसि ॥
स्वर रहित पद पाठपूषन् । तव । व्रते । वयम् । न । रिष्येम । कदा । चन । स्तोतार: । ते । इह । स्मसि ॥१०.३॥
अथर्ववेद - काण्ड » 7; सूक्त » 9; मन्त्र » 3
Subject - Worship of Divinity
Meaning -
O Pusha, lord of life and rectitude, pray guide us that we may never fail in the observance of your law and vows of discipline. We are your celebrants and worshippers here every moment of our life.