Loading...
ऋग्वेद मण्डल - 1 के सूक्त 176 के मन्त्र
मण्डल के आधार पर मन्त्र चुनें
अष्टक के आधार पर मन्त्र चुनें
  • ऋग्वेद का मुख्य पृष्ठ
  • ऋग्वेद - मण्डल 1/ सूक्त 176/ मन्त्र 2
    ऋषिः - अगस्त्यो मैत्रावरुणिः देवता - इन्द्र: छन्दः - निचृदनुष्टुप् स्वरः - गान्धारः

    तस्मि॒न्ना वे॑शया॒ गिरो॒ य एक॑श्चर्षणी॒नाम्। अनु॑ स्व॒धा यमु॒प्यते॒ यवं॒ न चर्कृ॑ष॒द्वृषा॑ ॥

    स्वर सहित पद पाठ

    तस्मि॑न् । आ । वे॒श॒य॒ । गिरः॑ । यः । एकः॑ । च॒र्ष॒णी॒नाम् । अनु॑ । स्व॒धा । यम् । उ॒प्यते॑ । यव॑म् । न । चर्कृ॑षत् । वृषा॑ ॥


    स्वर रहित मन्त्र

    तस्मिन्ना वेशया गिरो य एकश्चर्षणीनाम्। अनु स्वधा यमुप्यते यवं न चर्कृषद्वृषा ॥

    स्वर रहित पद पाठ

    तस्मिन्। आ। वेशय। गिरः। यः। एकः। चर्षणीनाम्। अनु। स्वधा। यम्। उप्यते। यवम्। न। चर्कृषत्। वृषा ॥ १.१७६.२

    ऋग्वेद - मण्डल » 1; सूक्त » 176; मन्त्र » 2
    अष्टक » 2; अध्याय » 4; वर्ग » 19; मन्त्र » 2

    भावार्थ - या मंत्रात उपमालंकार आहे. जसा शेतकरी जमिनीत बीज पेरून अन्न व धन प्राप्त करतो तसे विद्वान लोक ज्ञान-विद्या घेऊ इच्छिणाऱ्या शिष्यांच्या आत्म्यांमध्ये विद्या व उत्तम शिक्षण देऊन त्यांना सुख संपादन करवितात. ॥ २ ॥

    इस भाष्य को एडिट करें
    Top