Loading...
ऋग्वेद मण्डल - 10 के सूक्त 10 के मन्त्र
मण्डल के आधार पर मन्त्र चुनें
अष्टक के आधार पर मन्त्र चुनें
  • ऋग्वेद का मुख्य पृष्ठ
  • ऋग्वेद - मण्डल 10/ सूक्त 10/ मन्त्र 1
    ऋषिः - यमी वैवस्वती देवता - यमो वैवस्वतः छन्दः - विराट्त्रिष्टुप् स्वरः - धैवतः

    ओ चि॒त्सखा॑यं स॒ख्या व॑वृत्यां ति॒रः पु॒रू चि॑दर्ण॒वं ज॑ग॒न्वान् । पि॒तुर्नपा॑त॒मा द॑धीत वे॒धा अधि॒ क्षमि॑ प्रत॒रं दीध्या॑नः ॥

    स्वर सहित पद पाठ

    ओ इति॑ । चि॒त् । सखा॑यम् । स॒ख्या । व॒वृ॒त्या॒म् । ति॒रः । पु॒रु । चि॒त् । अ॒र्ण॒वम् । ज॒ग॒न्वान् । पि॒तुः । नपा॑तम् । आ । द॒धी॒त॒ । वे॒धाः । अधि॑ । क्षमि॑ । प्र॒ऽत॒रम् । दीध्या॑नः ॥


    स्वर रहित मन्त्र

    ओ चित्सखायं सख्या ववृत्यां तिरः पुरू चिदर्णवं जगन्वान् । पितुर्नपातमा दधीत वेधा अधि क्षमि प्रतरं दीध्यानः ॥

    स्वर रहित पद पाठ

    ओ इति । चित् । सखायम् । सख्या । ववृत्याम् । तिरः । पुरु । चित् । अर्णवम् । जगन्वान् । पितुः । नपातम् । आ । दधीत । वेधाः । अधि । क्षमि । प्रऽतरम् । दीध्यानः ॥ १०.१०.१

    ऋग्वेद - मण्डल » 10; सूक्त » 10; मन्त्र » 1
    अष्टक » 7; अध्याय » 6; वर्ग » 6; मन्त्र » 1

    भावार्थ - सूर्योदय झाल्यावर दिवस पृथ्वीवर व रात्र खाली असते. गृहस्थाश्रमात पतीला नम्र होऊन पत्नीने याचना करावी व पितृऋणातून अनृण होण्यासाठी पुत्राची उत्पत्ती करावी. ॥१॥

    इस भाष्य को एडिट करें
    Top