ऋग्वेद - मण्डल 10/ सूक्त 10/ मन्त्र 2
ऋषिः - यमो वैवस्वतः
देवता - यमी वैवस्वती
छन्दः - विराट्त्रिष्टुप्
स्वरः - धैवतः
न ते॒ सखा॑ स॒ख्यं व॑ष्ट्ये॒तत्सल॑क्ष्मा॒ यद्विषु॑रूपा॒ भवा॑ति । म॒हस्पु॒त्रासो॒ असु॑रस्य वी॒रा दि॒वो ध॒र्तार॑ उर्वि॒या परि॑ ख्यन् ॥
स्वर सहित पद पाठन । ते॒ । सखा॑ । स॒ख्यम् । व॒ष्टि॒ । ए॒तत् । सऽल॑क्ष्मा । यत् । विषु॑ऽरूपा । भवा॑ति । म॒हः । पु॒त्रासः॑ । असु॑रस्य । वी॒राः । दि॒वः । ध॒र्तारः॑ । उ॒र्वि॒या । परि॑ । ख्य॒न् ॥
स्वर रहित मन्त्र
न ते सखा सख्यं वष्ट्येतत्सलक्ष्मा यद्विषुरूपा भवाति । महस्पुत्रासो असुरस्य वीरा दिवो धर्तार उर्विया परि ख्यन् ॥
स्वर रहित पद पाठन । ते । सखा । सख्यम् । वष्टि । एतत् । सऽलक्ष्मा । यत् । विषुऽरूपा । भवाति । महः । पुत्रासः । असुरस्य । वीराः । दिवः । धर्तारः । उर्विया । परि । ख्यन् ॥ १०.१०.२
ऋग्वेद - मण्डल » 10; सूक्त » 10; मन्त्र » 2
अष्टक » 7; अध्याय » 6; वर्ग » 6; मन्त्र » 2
अष्टक » 7; अध्याय » 6; वर्ग » 6; मन्त्र » 2
भावार्थ - स्त्री-पुरुषाचा विवाह समान गुण-कर्म-स्वभाव व रूपानुसार झाला पाहिजे. विपरीत विवाह असंतोषजनक व समाजात अपवाद व अनादर करणारा असतो. ॥२॥
टिप्पणी -
समीक्षा - (सायण भाष्य) ‘सखा’ = ‘गर्भवासलक्षणेन’ येथे सखिपद मुख्य वृत्तीने भ्राताकडे न होता सायणला ओढाताण करून वरील विशेषण लावावे लागले व ‘सलक्ष्मा = समातयोनित्वलक्षणा; विषुरूपा भगिनीत्वात् विषमरूपा’ येथून ‘योनित्व’ व ‘भागिनीत्वात’ हे अध्याहार पद काढून टाकल्यास सायणाच्या मते एकाच वस्तूसाठी ‘समानलक्षणा’ व ‘विषमरूपा’ विपरीत अर्थ होतील. वास्तविक आपल्या कल्पनाजन्य अर्थाला सिद्ध करण्यासाठी त्यांनी हा अनावश्यक अध्याहार केला.