Loading...
ऋग्वेद मण्डल - 10 के सूक्त 10 के मन्त्र
मण्डल के आधार पर मन्त्र चुनें
अष्टक के आधार पर मन्त्र चुनें
  • ऋग्वेद का मुख्य पृष्ठ
  • ऋग्वेद - मण्डल 10/ सूक्त 10/ मन्त्र 2
    ऋषिः - यमो वैवस्वतः देवता - यमी वैवस्वती छन्दः - विराट्त्रिष्टुप् स्वरः - धैवतः

    न ते॒ सखा॑ स॒ख्यं व॑ष्ट्ये॒तत्सल॑क्ष्मा॒ यद्विषु॑रूपा॒ भवा॑ति । म॒हस्पु॒त्रासो॒ असु॑रस्य वी॒रा दि॒वो ध॒र्तार॑ उर्वि॒या परि॑ ख्यन् ॥

    स्वर सहित पद पाठ

    न । ते॒ । सखा॑ । स॒ख्यम् । व॒ष्टि॒ । ए॒तत् । सऽल॑क्ष्मा । यत् । विषु॑ऽरूपा । भवा॑ति । म॒हः । पु॒त्रासः॑ । असु॑रस्य । वी॒राः । दि॒वः । ध॒र्तारः॑ । उ॒र्वि॒या । परि॑ । ख्य॒न् ॥


    स्वर रहित मन्त्र

    न ते सखा सख्यं वष्ट्येतत्सलक्ष्मा यद्विषुरूपा भवाति । महस्पुत्रासो असुरस्य वीरा दिवो धर्तार उर्विया परि ख्यन् ॥

    स्वर रहित पद पाठ

    न । ते । सखा । सख्यम् । वष्टि । एतत् । सऽलक्ष्मा । यत् । विषुऽरूपा । भवाति । महः । पुत्रासः । असुरस्य । वीराः । दिवः । धर्तारः । उर्विया । परि । ख्यन् ॥ १०.१०.२

    ऋग्वेद - मण्डल » 10; सूक्त » 10; मन्त्र » 2
    अष्टक » 7; अध्याय » 6; वर्ग » 6; मन्त्र » 2

    भावार्थ - स्त्री-पुरुषाचा विवाह समान गुण-कर्म-स्वभाव व रूपानुसार झाला पाहिजे. विपरीत विवाह असंतोषजनक व समाजात अपवाद व अनादर करणारा असतो. ॥२॥

    इस भाष्य को एडिट करें
    Top