ऋग्वेद - मण्डल 10/ सूक्त 102/ मन्त्र 11
ऋषिः - मुद्गलो भार्म्यश्वः
देवता - द्रुघण इन्द्रो वा
छन्दः - पादनिचृत्त्रिष्टुप्
स्वरः - धैवतः
प॒रि॒वृ॒क्तेव॑ पति॒विद्य॑मान॒ट् पीप्या॑ना॒ कूच॑क्रेणेव सि॒ञ्चन् । ए॒षै॒ष्या॑ चिद्र॒थ्या॑ जयेम सुम॒ङ्गलं॒ सिन॑वदस्तु सा॒तम् ॥
स्वर सहित पद पाठप॒रि॒वृ॒क्ताऽइ॑व । प॒ति॒ऽविद्य॑म् । आ॒न॒ट् । पीप्या॑ना । कूच॑क्रेणऽइव । सि॒ञ्चन् । ए॒ष॒ऽए॒ष्या॑ । चि॒त् । र॒थ्या॑ । ज॒ये॒म॒ । सु॒ऽम॒ङ्गल॑म् । सिन॑ऽवत् । अ॒स्तु॒ । सा॒तम् ॥
स्वर रहित मन्त्र
परिवृक्तेव पतिविद्यमानट् पीप्याना कूचक्रेणेव सिञ्चन् । एषैष्या चिद्रथ्या जयेम सुमङ्गलं सिनवदस्तु सातम् ॥
स्वर रहित पद पाठपरिवृक्ताऽइव । पतिऽविद्यम् । आनट् । पीप्याना । कूचक्रेणऽइव । सिञ्चन् । एषऽएष्या । चित् । रथ्या । जयेम । सुऽमङ्गलम् । सिनऽवत् । अस्तु । सातम् ॥ १०.१०२.११
ऋग्वेद - मण्डल » 10; सूक्त » 102; मन्त्र » 11
अष्टक » 8; अध्याय » 5; वर्ग » 21; मन्त्र » 5
अष्टक » 8; अध्याय » 5; वर्ग » 21; मन्त्र » 5
भावार्थ - वृषभ आकृतीच्या यानात गतिक्रम पुढे-पुढे प्रेरित करणारी विद्युत तरंगमाला असते. ती निरंतर वाढत जाते. जशी विवाहकाळानंतर स्त्री विकसित होते. जसे राहाटाने शेतात पाणी सिंचित होते, तसे वृषभ आकृतियुक्त यान यंत्राने शत्रूच्या क्षेत्रात शस्त्रास्त्रे पाडावीत. अन्न इत्यादी भोग शत्रूकडून जिंकून घ्यावे. ॥११॥
इस भाष्य को एडिट करें