ऋग्वेद - मण्डल 10/ सूक्त 102/ मन्त्र 12
ऋषिः - मुद्गलो भार्म्यश्वः
देवता - द्रुघण इन्द्रो वा
छन्दः - निचृद्बृहती
स्वरः - मध्यमः
त्वं विश्व॑स्य॒ जग॑त॒श्चक्षु॑रिन्द्रासि॒ चक्षु॑षः । वृषा॒ यदा॒जिं वृष॑णा॒ सिषा॑ससि चो॒दय॒न्वध्रि॑णा यु॒जा ॥
स्वर सहित पद पाठत्वम् । विश्व॑स्य । जग॑तः । चक्षुः॑ । इ॒न्द्र॒ । अ॒सि॒ । चक्षु॑षः । वृषा॑ । यत् । आ॒जिम् । वृष॑णा । सिसा॑ससि । चो॒दय॑न् । वध्रि॑णा । यु॒जा ॥
स्वर रहित मन्त्र
त्वं विश्वस्य जगतश्चक्षुरिन्द्रासि चक्षुषः । वृषा यदाजिं वृषणा सिषाससि चोदयन्वध्रिणा युजा ॥
स्वर रहित पद पाठत्वम् । विश्वस्य । जगतः । चक्षुः । इन्द्र । असि । चक्षुषः । वृषा । यत् । आजिम् । वृषणा । सिसाससि । चोदयन् । वध्रिणा । युजा ॥ १०.१०२.१२
ऋग्वेद - मण्डल » 10; सूक्त » 102; मन्त्र » 12
अष्टक » 8; अध्याय » 5; वर्ग » 21; मन्त्र » 6
अष्टक » 8; अध्याय » 5; वर्ग » 21; मन्त्र » 6
भावार्थ - विद्युतरूपी अग्नी संपूर्ण जगाच्या नेत्रज्ञानाचा दर्शक, ज्ञान विज्ञानाची उकल करणारा व अभीष्ट वर्षक आहे. जेव्हा तो दोरीच्या बंधनात येतो त्याच्या दोन धारा जुळून शस्त्रवर्षक होतो तेव्हा युद्ध जिंकले जाते. ॥१२॥
इस भाष्य को एडिट करें