Loading...
ऋग्वेद मण्डल - 10 के सूक्त 102 के मन्त्र
मण्डल के आधार पर मन्त्र चुनें
अष्टक के आधार पर मन्त्र चुनें
  • ऋग्वेद का मुख्य पृष्ठ
  • ऋग्वेद - मण्डल 10/ सूक्त 102/ मन्त्र 12
    ऋषिः - मुद्गलो भार्म्यश्वः देवता - द्रुघण इन्द्रो वा छन्दः - निचृद्बृहती स्वरः - मध्यमः

    त्वं विश्व॑स्य॒ जग॑त॒श्चक्षु॑रिन्द्रासि॒ चक्षु॑षः । वृषा॒ यदा॒जिं वृष॑णा॒ सिषा॑ससि चो॒दय॒न्वध्रि॑णा यु॒जा ॥

    स्वर सहित पद पाठ

    त्वम् । विश्व॑स्य । जग॑तः । चक्षुः॑ । इ॒न्द्र॒ । अ॒सि॒ । चक्षु॑षः । वृषा॑ । यत् । आ॒जिम् । वृष॑णा । सिसा॑ससि । चो॒दय॑न् । वध्रि॑णा । यु॒जा ॥


    स्वर रहित मन्त्र

    त्वं विश्वस्य जगतश्चक्षुरिन्द्रासि चक्षुषः । वृषा यदाजिं वृषणा सिषाससि चोदयन्वध्रिणा युजा ॥

    स्वर रहित पद पाठ

    त्वम् । विश्वस्य । जगतः । चक्षुः । इन्द्र । असि । चक्षुषः । वृषा । यत् । आजिम् । वृषणा । सिसाससि । चोदयन् । वध्रिणा । युजा ॥ १०.१०२.१२

    ऋग्वेद - मण्डल » 10; सूक्त » 102; मन्त्र » 12
    अष्टक » 8; अध्याय » 5; वर्ग » 21; मन्त्र » 6

    भावार्थ - विद्युतरूपी अग्नी संपूर्ण जगाच्या नेत्रज्ञानाचा दर्शक, ज्ञान विज्ञानाची उकल करणारा व अभीष्ट वर्षक आहे. जेव्हा तो दोरीच्या बंधनात येतो त्याच्या दोन धारा जुळून शस्त्रवर्षक होतो तेव्हा युद्ध जिंकले जाते. ॥१२॥

    इस भाष्य को एडिट करें
    Top