Loading...
ऋग्वेद मण्डल - 10 के सूक्त 103 के मन्त्र
मण्डल के आधार पर मन्त्र चुनें
अष्टक के आधार पर मन्त्र चुनें
  • ऋग्वेद का मुख्य पृष्ठ
  • ऋग्वेद - मण्डल 10/ सूक्त 103/ मन्त्र 1
    ऋषिः - अप्रतिरथ ऐन्द्रः देवता - इन्द्र: छन्दः - त्रिष्टुप् स्वरः - धैवतः

    आ॒शुः शिशा॑नो वृष॒भो न भी॒मो घ॑नाघ॒नः क्षोभ॑णश्चर्षणी॒नाम् । सं॒क्रन्द॑नोऽनिमि॒ष ए॑कवी॒रः श॒तं सेना॑ अजयत्सा॒कमिन्द्र॑: ॥

    स्वर सहित पद पाठ

    आ॒शुः । शिशा॑नः । वृ॒ष॒भः । न । भी॒मः । घ॒ना॒घ॒नः । क्षोभ॑णः । च॒र्ष॒णी॒नाम् । स॒म्ऽक्रन्द॑नः । अ॒नि॒ऽमि॒षः । ए॒क॒ऽवी॒रः । श॒तम् । सेनाः॑ । अ॒ज॒य॒त् । सा॒कम् । इन्द्रः॑ ॥


    स्वर रहित मन्त्र

    आशुः शिशानो वृषभो न भीमो घनाघनः क्षोभणश्चर्षणीनाम् । संक्रन्दनोऽनिमिष एकवीरः शतं सेना अजयत्साकमिन्द्र: ॥

    स्वर रहित पद पाठ

    आशुः । शिशानः । वृषभः । न । भीमः । घनाघनः । क्षोभणः । चर्षणीनाम् । सम्ऽक्रन्दनः । अनिऽमिषः । एकऽवीरः । शतम् । सेनाः । अजयत् । साकम् । इन्द्रः ॥ १०.१०३.१

    ऋग्वेद - मण्डल » 10; सूक्त » 103; मन्त्र » 1
    अष्टक » 8; अध्याय » 5; वर्ग » 22; मन्त्र » 1

    भावार्थ - राष्ट्रात असा राजा असला पाहिजे, की जो शीघ्र कार्य करणारा, पराक्रमी, वृषभाप्रमाणे भयंकर बलवान, शत्रूंना हताहत करणारा, त्यांना घाबरविणारा युद्धात हाहाकार माजविणारा, आळस प्रमादरहित, वीरतेत अद्वितीय, अनेक सैन्यांबरोबर एकाच वेळी जिंकू शकेल असा असावा. ॥१॥

    इस भाष्य को एडिट करें
    Top