Loading...
ऋग्वेद मण्डल - 10 के सूक्त 12 के मन्त्र
मण्डल के आधार पर मन्त्र चुनें
अष्टक के आधार पर मन्त्र चुनें
  • ऋग्वेद का मुख्य पृष्ठ
  • ऋग्वेद - मण्डल 10/ सूक्त 12/ मन्त्र 2
    ऋषिः - हविर्धान आङ्गिः देवता - अग्निः छन्दः - निचृत्त्रिष्टुप् स्वरः - धैवतः

    दे॒वो दे॒वान्प॑रि॒भूॠ॒तेन॒ वहा॑ नो ह॒व्यं प्र॑थ॒मश्चि॑कि॒त्वान् । धू॒मके॑तुः स॒मिधा॒ भाऋ॑जीको म॒न्द्रो होता॒ नित्यो॑ वा॒चा यजी॑यान् ॥

    स्वर सहित पद पाठ

    दे॒वः । दे॒वान् । प॒रि॒ऽभूः । ऋ॒तेन॑ । वह॑ । नः॒ । ह॒व्यम् । प्र॒थ॒मः । चि॒कि॒त्वान् । धू॒मऽके॑तुः । स॒म्ऽइधा॑ । भाःऽऋ॑जीकः । म॒न्द्रः । होता॑ । नित्यः॑ । वा॒चा । यजी॑यान् ॥


    स्वर रहित मन्त्र

    देवो देवान्परिभूॠतेन वहा नो हव्यं प्रथमश्चिकित्वान् । धूमकेतुः समिधा भाऋजीको मन्द्रो होता नित्यो वाचा यजीयान् ॥

    स्वर रहित पद पाठ

    देवः । देवान् । परिऽभूः । ऋतेन । वह । नः । हव्यम् । प्रथमः । चिकित्वान् । धूमऽकेतुः । सम्ऽइधा । भाःऽऋजीकः । मन्द्रः । होता । नित्यः । वाचा । यजीयान् ॥ १०.१२.२

    ऋग्वेद - मण्डल » 10; सूक्त » 12; मन्त्र » 2
    अष्टक » 7; अध्याय » 6; वर्ग » 11; मन्त्र » 2

    भावार्थ - परमात्मा सृष्टीच्या आरंभी आदि विद्वानांवर कृपा करतो. त्यांची प्रार्थना ऐकतो व स्वीकार करतो. अज्ञान दूर करतो. आपल्या प्रसिद्ध दीप्तीने त्यांना सावधान करतो व त्यांना श्रेष्ठ मार्गावर चालवितो. सदैव आपलेसे करतो. राजानेही राज्याच्या मुख्य पुरुषांना शासित करावे. त्यांचे प्रार्थनीय कथन ऐकावे व आपल्या ज्ञानप्रकाशाने सावधान करावे. त्यांच्या सत्याचरणामुळे त्यांना शरण द्यावे. ॥२॥

    इस भाष्य को एडिट करें
    Top