Loading...
ऋग्वेद मण्डल - 10 के सूक्त 18 के मन्त्र
मण्डल के आधार पर मन्त्र चुनें
अष्टक के आधार पर मन्त्र चुनें
  • ऋग्वेद का मुख्य पृष्ठ
  • ऋग्वेद - मण्डल 10/ सूक्त 18/ मन्त्र 2
    ऋषिः - सङ्कुसुको यामायनः देवता - मृत्यु छन्दः - त्रिष्टुप् स्वरः - धैवतः

    मृ॒त्योः प॒दं यो॒पय॑न्तो॒ यदैत॒ द्राघी॑य॒ आयु॑: प्रत॒रं दधा॑नाः । आ॒प्याय॑मानाः प्र॒जया॒ धने॑न शु॒द्धाः पू॒ता भ॑वत यज्ञियासः ॥

    स्वर सहित पद पाठ

    मृ॒त्योः । प॒दम् । यो॒पय॑न्तः । यत् । ऐत॑ । द्राघी॑यः । आयुः॑ । प्र॒ऽत॒रम् । दधा॑नाः । आ॒प्याय॑मानाः । प्र॒ऽजया॑ । धने॑न । शु॒द्धाः । पू॒ताः । भ॒व॒त॒ । य॒ज्ञि॒या॒सः॒ ॥


    स्वर रहित मन्त्र

    मृत्योः पदं योपयन्तो यदैत द्राघीय आयु: प्रतरं दधानाः । आप्यायमानाः प्रजया धनेन शुद्धाः पूता भवत यज्ञियासः ॥

    स्वर रहित पद पाठ

    मृत्योः । पदम् । योपयन्तः । यत् । ऐत । द्राघीयः । आयुः । प्रऽतरम् । दधानाः । आप्यायमानाः । प्रऽजया । धनेन । शुद्धाः । पूताः । भवत । यज्ञियासः ॥ १०.१८.२

    ऋग्वेद - मण्डल » 10; सूक्त » 18; मन्त्र » 2
    अष्टक » 7; अध्याय » 6; वर्ग » 26; मन्त्र » 2

    भावार्थ - अध्यात्मयज्ञ करणारे मुमुक्षू मृत्यूचे कारणरूप अज्ञान व विषयसेवनाचा त्याग करतात व स्वास्थ्यपूर्ण दीर्घायू प्राप्त करतात. संतान व ऐश्वर्याने वाढून शुद्ध व पवित्र अंत:करणाचे बनतात. ॥२॥

    इस भाष्य को एडिट करें
    Top