ऋग्वेद - मण्डल 10/ सूक्त 18/ मन्त्र 1
ऋषिः - सङ्कुसुको यामायनः
देवता - मृत्यु
छन्दः - निचृत्त्रिष्टुप्
स्वरः - धैवतः
परं॑ मृत्यो॒ अनु॒ परे॑हि॒ पन्थां॒ यस्ते॒ स्व इत॑रो देव॒याना॑त् । चक्षु॑ष्मते शृण्व॒ते ते॑ ब्रवीमि॒ मा न॑: प्र॒जां री॑रिषो॒ मोत वी॒रान् ॥
स्वर सहित पद पाठपर॑म् । मृ॒त्यो॒ इति॑ । अनु॑ । परा॑ । इ॒हि॒ । पन्था॑म् । यः । ते॒ । स्वः । इत॑रः । दे॒व॒ऽयाना॑त् । चक्षु॑ष्मते । शृ॒ण्व॒ते । ते॒ । ब्र॒वी॒मि॒ । मा । नः॒ । प्र॒ऽजाम् । रि॒रि॒षः॒ । मा । उ॒त । वी॒रान् ॥
स्वर रहित मन्त्र
परं मृत्यो अनु परेहि पन्थां यस्ते स्व इतरो देवयानात् । चक्षुष्मते शृण्वते ते ब्रवीमि मा न: प्रजां रीरिषो मोत वीरान् ॥
स्वर रहित पद पाठपरम् । मृत्यो इति । अनु । परा । इहि । पन्थाम् । यः । ते । स्वः । इतरः । देवऽयानात् । चक्षुष्मते । शृण्वते । ते । ब्रवीमि । मा । नः । प्रऽजाम् । रिरिषः । मा । उत । वीरान् ॥ १०.१८.१
ऋग्वेद - मण्डल » 10; सूक्त » 18; मन्त्र » 1
अष्टक » 7; अध्याय » 6; वर्ग » 26; मन्त्र » 1
अष्टक » 7; अध्याय » 6; वर्ग » 26; मन्त्र » 1
भावार्थ - मारणारा काल पुन्हा पुन्हा जन्म धारण करणाऱ्या सामान्य लोकांना पुन्हा पुन्हा मारतो; परंतु देवयान मोक्षमार्गाकडे जाणाऱ्या मुमुक्षूंना पुन्हा पुन्हा किंवा मध्येच मारत नाही. त्यांना पूर्ण अवस्था प्रदान करतो. ॥१॥
इस भाष्य को एडिट करें