Loading...
ऋग्वेद मण्डल - 10 के सूक्त 17 के मन्त्र
मण्डल के आधार पर मन्त्र चुनें
अष्टक के आधार पर मन्त्र चुनें
  • ऋग्वेद का मुख्य पृष्ठ
  • ऋग्वेद - मण्डल 10/ सूक्त 17/ मन्त्र 14
    ऋषिः - देवश्रवा यामायनः देवता - आपः छन्दः - अनुष्टुप् स्वरः - गान्धारः

    पय॑स्वती॒रोष॑धय॒: पय॑स्वन्माम॒कं वच॑: । अ॒पां पय॑स्व॒दित्पय॒स्तेन॑ मा स॒ह शु॑न्धत ॥

    स्वर सहित पद पाठ

    पय॑स्वतीः । ओष॑धयः । पय॑स्वत् । मा॒म॒कम् । वचः॑ । अ॒पाम् । पय॑स्वत् । इत् । पयः॑ । तेन॑ । मा॒ । स॒ह । शु॒न्ध॒त॒ ॥


    स्वर रहित मन्त्र

    पयस्वतीरोषधय: पयस्वन्मामकं वच: । अपां पयस्वदित्पयस्तेन मा सह शुन्धत ॥

    स्वर रहित पद पाठ

    पयस्वतीः । ओषधयः । पयस्वत् । मामकम् । वचः । अपाम् । पयस्वत् । इत् । पयः । तेन । मा । सह । शुन्धत ॥ १०.१७.१४

    ऋग्वेद - मण्डल » 10; सूक्त » 17; मन्त्र » 14
    अष्टक » 7; अध्याय » 6; वर्ग » 25; मन्त्र » 4

    भावार्थ - परमात्माच्या कृपेने औषधी मानवासाठी उपयोगी व ताप आणि रोग दूर करणारी असते. त्यांच्या ठीक सेवनाने परमात्म्याचे स्तुतिवाचन सफल होते. याच प्रकारे जलही अत्यंत गुणवान असते. जे आमचे अनेक प्रकारे शोधन करते. ॥१४॥

    इस भाष्य को एडिट करें
    Top