Loading...
ऋग्वेद मण्डल - 10 के सूक्त 17 के मन्त्र
मण्डल के आधार पर मन्त्र चुनें
अष्टक के आधार पर मन्त्र चुनें
  • ऋग्वेद का मुख्य पृष्ठ
  • ऋग्वेद - मण्डल 10/ सूक्त 17/ मन्त्र 13
    ऋषिः - देवश्रवा यामायनः देवता - आपः सोमो वा छन्दः - ककुम्मतीबृहती स्वरः - मध्यमः

    यस्ते॑ द्र॒प्सः स्क॒न्नो यस्ते॑ अं॒शुर॒वश्च॒ यः प॒रः स्रु॒चा । अ॒यं दे॒वो बृह॒स्पति॒: सं तं सि॑ञ्चतु॒ राध॑से ॥

    स्वर सहित पद पाठ

    यः । ते॒ । द्र॒प्सः । स्क॒न्नः । यः । ते॒ । अं॒शुः । अ॒वः । च॒ । यः । प॒रः । स्रु॒चा । अ॒यम् । दे॒वः । बृह॒स्पतिः॑ । सम् । तम् । सि॒ञ्च॒तु॒ । राध॑से ॥


    स्वर रहित मन्त्र

    यस्ते द्रप्सः स्कन्नो यस्ते अंशुरवश्च यः परः स्रुचा । अयं देवो बृहस्पति: सं तं सिञ्चतु राधसे ॥

    स्वर रहित पद पाठ

    यः । ते । द्रप्सः । स्कन्नः । यः । ते । अंशुः । अवः । च । यः । परः । स्रुचा । अयम् । देवः । बृहस्पतिः । सम् । तम् । सिञ्चतु । राधसे ॥ १०.१७.१३

    ऋग्वेद - मण्डल » 10; सूक्त » 17; मन्त्र » 13
    अष्टक » 7; अध्याय » 6; वर्ग » 25; मन्त्र » 3

    भावार्थ - आध्यात्मिक दृष्टीने परमात्माचा आनंद रस व ज्ञानज्योती, स्तुती करण्याने, या जीवनात व परजीवनात प्राप्त होतात. प्राण त्यांना सुखसमृद्धीसाठी जीवनात प्रवाहित करतो. ॥१३॥

    इस भाष्य को एडिट करें
    Top