ऋग्वेद - मण्डल 10/ सूक्त 20/ मन्त्र 1
ऋषिः - विमद ऐन्द्रः प्राजापत्यो वा वसुकृद्वा वासुक्रः
देवता - अग्निः
छन्दः - आसुरीत्रिष्टुप्
स्वरः - धैवतः
भ॒द्रं नो॒ अपि॑ वातय॒ मन॑: ॥
स्वर सहित पद पाठभ॒द्रम् । नः॒ । अपि॑ । वा॒त॒य॒ । मनः॑ ॥
स्वर रहित मन्त्र
भद्रं नो अपि वातय मन: ॥
स्वर रहित पद पाठभद्रम् । नः । अपि । वातय । मनः ॥ १०.२०.१
ऋग्वेद - मण्डल » 10; सूक्त » 20; मन्त्र » 1
अष्टक » 7; अध्याय » 7; वर्ग » 2; मन्त्र » 1
अष्टक » 7; अध्याय » 7; वर्ग » 2; मन्त्र » 1
भावार्थ - परमात्मा किंवा राजाने आमच्या अंत:करणाला कल्याणकारी मार्गाने चालवावे. उपासक व प्रजा यांनी अशी अभिलाषा धरावी. ॥१॥
इस भाष्य को एडिट करें