ऋग्वेद - मण्डल 4/ सूक्त 57/ मन्त्र 1
ऋषिः - वामदेवो गौतमः
देवता - क्षेत्रपतिः
छन्दः - अनुष्टुप्
स्वरः - गान्धारः
क्षेत्र॑स्य॒ पति॑ना व॒यं हि॒तेने॑व जयामसि। गामश्वं॑ पोषयि॒त्न्वा स नो॑ मृळाती॒दृशे॑ ॥१॥
स्वर सहित पद पाठक्षेत्र॑स्य । पति॑ना । व॒यम् । हि॒तेन॑ऽइव । ज॒या॒म॒सि॒ । गाम् । अस्व॑म् । पो॒ष॒यि॒त्नु । आ । सः । नः॒ । मृ॒ळा॒ति॒ । ई॒दृशे॑ ॥
स्वर रहित मन्त्र
क्षेत्रस्य पतिना वयं हितेनेव जयामसि। गामश्वं पोषयित्न्वा स नो मृळातीदृशे ॥१॥
स्वर रहित पद पाठक्षेत्रस्य। पतिना। वयम्। हितेनऽइव। जयामसि। गाम्। अश्वम्। पोषयित्नु। आ। सः। नः। मृळाति। ईदृशे ॥१॥
ऋग्वेद - मण्डल » 4; सूक्त » 57; मन्त्र » 1
अष्टक » 3; अध्याय » 8; वर्ग » 9; मन्त्र » 1
अष्टक » 3; अध्याय » 8; वर्ग » 9; मन्त्र » 1
विषय - x
भावार्थ - या मंत्रात उपमालंकार आहे. जसे सुशिक्षित व संतुष्ट सेनेमुळे वीर पुरुष विजय प्राप्त करतात, तसेच शेतकरीही ऐश्वर्य प्राप्त करतात. ॥ १ ॥
इस भाष्य को एडिट करें