ऋग्वेद - मण्डल 8/ सूक्त 12/ मन्त्र 1
य इ॑न्द्र सोम॒पात॑मो॒ मद॑: शविष्ठ॒ चेत॑ति । येना॒ हंसि॒ न्य१॒॑त्रिणं॒ तमी॑महे ॥
स्वर सहित पद पाठयः । इ॒न्द्र॒ । सो॒म॒ऽपात॑मः । मदः॑ । श॒वि॒ष्ठ॒ । चेत॑ति । येन॑ । हंसि॑ । नि । अ॒त्रिण॑म् । तम् । ई॒म॒हे॒ ॥
स्वर रहित मन्त्र
य इन्द्र सोमपातमो मद: शविष्ठ चेतति । येना हंसि न्य१त्रिणं तमीमहे ॥
स्वर रहित पद पाठयः । इन्द्र । सोमऽपातमः । मदः । शविष्ठ । चेतति । येन । हंसि । नि । अत्रिणम् । तम् । ईमहे ॥ ८.१२.१
ऋग्वेद - मण्डल » 8; सूक्त » 12; मन्त्र » 1
अष्टक » 6; अध्याय » 1; वर्ग » 1; मन्त्र » 1
अष्टक » 6; अध्याय » 1; वर्ग » 1; मन्त्र » 1
भावार्थ - जर ईश्वरीय नियमाप्रमाणे आम्ही वागलो तर कोणताही रोग होऊ शकत नाही. त्यासाठी प्रत्येक माणसाने त्याचे आज्ञापालन करावे तेव्हा बघावे की जगातील उपद्रव थांबतात की नाही ॥१॥
इस भाष्य को एडिट करें