Loading...
मण्डल के आधार पर मन्त्र चुनें
अष्टक के आधार पर मन्त्र चुनें
  • ऋग्वेद का मुख्य पृष्ठ
  • ऋग्वेद - मण्डल 8/ सूक्त 12/ मन्त्र 2
    ऋषिः - पर्वतः काण्वः देवता - इन्द्र: छन्दः - निचृदुष्णिक् स्वरः - ऋषभः

    येना॒ दश॑ग्व॒मध्रि॑गुं वे॒पय॑न्तं॒ स्व॑र्णरम् । येना॑ समु॒द्रमावि॑था॒ तमी॑महे ॥

    स्वर सहित पद पाठ

    येन॑ । दश॑ऽग्वम् । अध्रि॑ऽगुम् । वे॒पऽय॑न्तम् । स्वः॑ऽनरम् । येन॑ । स॒मु॒द्रम् । आवि॑थ । तम् । ई॒म॒हे॒ ॥


    स्वर रहित मन्त्र

    येना दशग्वमध्रिगुं वेपयन्तं स्वर्णरम् । येना समुद्रमाविथा तमीमहे ॥

    स्वर रहित पद पाठ

    येन । दशऽग्वम् । अध्रिऽगुम् । वेपऽयन्तम् । स्वःऽनरम् । येन । समुद्रम् । आविथ । तम् । ईमहे ॥ ८.१२.२

    ऋग्वेद - मण्डल » 8; सूक्त » 12; मन्त्र » 2
    अष्टक » 6; अध्याय » 1; वर्ग » 1; मन्त्र » 2

    भावार्थ - हे माणसांनो! प्रथम मातेच्या गर्भात ईश्वर तुमचे रक्षण करतो, त्याचप्रमाणे ज्याच्यावर तुमचे अस्तित्व अवलंबून आहे त्या सूर्याचाही तोच रक्षक आहे, ज्याच्यामुळे तुमच्या जीवनयात्रेसाठी विविध अन्न उत्पन्न होते त्या महासमुद्राचाही तो रक्षक आहे. ॥२॥

    इस भाष्य को एडिट करें
    Top