Loading...

मन्त्र चुनें

  • यजुर्वेद का मुख्य पृष्ठ
  • यजुर्वेद - अध्याय 21/ मन्त्र 23
    ऋषिः - स्वस्त्यात्रेय ऋषिः देवता - रुद्रा देवताः छन्दः - भुरिगनुष्टुप् स्वरः - गान्धारः
    6

    व॒स॒न्तेन॑ऽऋ॒तुना॑ दे॒वा वस॑वस्त्रि॒वृता॑ स्तु॒ताः।र॒थ॒न्त॒रेण॒ तेज॑सा ह॒विरिन्द्रे॒ वयो॑ दधुः॥२३॥

    स्वर सहित पद पाठ

    व॒स॒न्तेन॑। ऋ॒तुना॑। दे॒वाः। वस॑वः। त्रि॒वृतेति॑ त्रि॒ऽवृता॑। स्तु॒ताः। र॒थ॒न्त॒रेणेति॑ रथम्ऽत॒रेण॑। तेज॑सा। ह॒विः। इन्द्रे॑। वयः॑। द॒धुः॒ ॥२३ ॥


    स्वर रहित मन्त्र

    वसन्तेनऽऋतुना देवा वस्ववस्त्रिवृता स्तुताः । रथन्तरेण तेजसा हविरिन्द्रे वयो दधुः ॥


    स्वर रहित पद पाठ

    वसन्तेन। ऋतुना। देवाः। वसवः। त्रिवृतेति त्रिऽवृता। स्तुताः। रथन्तरेणेति रथम्ऽतरेण। तेजसा। हविः। इन्द्रे। वयः। दधुः॥२३॥

    यजुर्वेद - अध्याय » 21; मन्त्र » 23
    Acknowledgment

    भावार्थ - जी माणसे दिव्य पृथ्वी इत्यादी लोकांवर राहून वसंत ऋतूमध्ये विद्वानांची संगती धरतात. त्यांना वसंत ऋतूतील सर्व सुख प्राप्त होते.

    इस भाष्य को एडिट करें
    Top