Loading...

मन्त्र चुनें

  • यजुर्वेद का मुख्य पृष्ठ
  • यजुर्वेद - अध्याय 26/ मन्त्र 18
    ऋषिः - महीयव ऋषिः देवता - विद्वान् देवता छन्दः - विराड्गायत्री स्वरः - षड्जः
    5

    ए॒ना विश्वा॑न्य॒र्यऽआ द्यु॒म्नानि॒ मानु॑षाणाम्। सिषा॑सन्तो वनामहे॥१८॥

    स्वर सहित पद पाठ

    ए॒ना। विश्वा॑नि। अ॒र्यः। आ। द्यु॒म्नानि॑। मानु॑षाणाम्। सिषा॑सन्तः। सिसा॑सन्त॒ऽइति॒ सिसा॑ऽसन्तः। व॒ना॒म॒हे॒ ॥१८ ॥


    स्वर रहित मन्त्र

    एना विश्वान्यर्यऽआ द्युम्नानि मानुषाणाम् । सिषासन्तो वनामहे ॥


    स्वर रहित पद पाठ

    एना। विश्वानि। अर्यः। आ। द्युम्नानि। मानुषाणाम्। सिषासन्तः। सिसासन्तऽइति सिसाऽसन्तः। वनामहे॥१८॥

    यजुर्वेद - अध्याय » 26; मन्त्र » 18
    Acknowledgment

    भावार्थ - ज्या ईश्वराने माणसांच्या सुखासाठी धन, वेद व खाण्यापिण्याने पदार्थ निर्माण केलेले आहेत. सदैव त्याचीच सर्व माणसांनी सदैव उपासना करावी.

    इस भाष्य को एडिट करें
    Top