Loading...

मन्त्र चुनें

  • यजुर्वेद का मुख्य पृष्ठ
  • यजुर्वेद - अध्याय 9/ मन्त्र 18
    ऋषिः - वसिष्ठ ऋषिः देवता - बृहस्पतिर्देवता छन्दः - निचृत् त्रिष्टुप्, स्वरः - निषादः
    6

    वाजे॑वाजेऽवत वाजिनो नो॒ धने॑षु विप्राऽअमृताऽऋतज्ञाः। अ॒स्य मध्वः॑ पिबत मा॒दय॑ध्वं तृ॒प्ता या॑त प॒थिभि॑र्देव॒यानैः॑॥१८॥

    स्वर सहित पद पाठ

    वाजे॑वाज॒ इति॒ वाजे॑ऽवाजे। अ॒व॒त॒। वा॒जि॒नः। नः॒। धने॑षु। वि॒प्राः॒। अ॒मृ॒ताः॒। ऋ॒त॒ज्ञा॒ इत्यृ॑तऽज्ञाः। अ॒स्य। मध्वः॑। पि॒ब॒त॒। मा॒दय॑ध्वम्। तृ॒प्ताः। या॒त॒। प॒थिभि॒रिति॑ प॒थिऽभिः॑। दे॒व॒यानै॒रिति॑ देव॒यानैः॑ ॥१८॥


    स्वर रहित मन्त्र

    वाजेवाजे वत वाजिनो नो धनेषु विप्रा अमृता ऋतज्ञाः । अस्य मध्वः पिबत मादयध्वन्तृप्ता यात पथिभिर्देवयानैः ॥


    स्वर रहित पद पाठ

    वाजेवाज इति वाजेऽवाजे। अवत। वाजिनः। नः। धनेषु। विप्राः। अमृताः। ऋतज्ञा इत्यृतऽज्ञाः। अस्य। मध्वः। पिबत। मादयध्वम्। तृप्ताः। यात। पथिभिरिति पथिऽभिः। देवयानैरिति देवयानैः॥१८॥

    यजुर्वेद - अध्याय » 9; मन्त्र » 18
    Acknowledgment

    भावार्थ - राजपुरुषांनी वेद इत्यादी शास्त्रांचे अध्ययन करून चांगल्या प्रकारचे शिक्षण घ्यावे व यथायोग्य ज्ञान प्राप्त करून धार्मिक विद्वानांच्या मार्गाने चालावे. इतर मार्गाने जाऊ नये. शरीर व आत्म्याने बल वाढविण्यासाठी वैद्यक शास्त्रानुसार अन्न इत्यादींचे ग्रहण करावे. प्रजेचे रक्षण करण्यात आनंद मानावा व प्रजेला नेहमी प्रसन्न ठेवावे.

    इस भाष्य को एडिट करें
    Top