Loading...

सामवेद के मन्त्र

सामवेद - मन्त्रसंख्या 14
ऋषिः - मधुच्छन्दा वैश्वामित्रः देवता - अग्निः छन्दः - गायत्री स्वरः - षड्जः काण्ड नाम - आग्नेयं काण्डम्
2

उ꣡प꣢ त्वाग्ने दि꣣वे꣡दि꣢वे꣣ दो꣡षा꣢वस्तर्धि꣣या꣢ व꣣य꣢म् । न꣢मो꣣ भ꣡र꣢न्त꣣ ए꣡म꣢सि ॥१४॥

स्वर सहित पद पाठ

उ꣡प꣢꣯ । त्वा꣣ । अग्ने । दिवे꣡दि꣢वे । दि꣣वे꣢ । दि꣣वे । दो꣡षा꣢꣯वस्तः । दो꣡षा꣢꣯ । व꣣स्तः । धिया꣢ । व꣣य꣢म् । न꣡मः꣢꣯ । भ꣡र꣢꣯न्तः । आ । इ꣣मसि ॥१४॥


स्वर रहित मन्त्र

उप त्वाग्ने दिवेदिवे दोषावस्तर्धिया वयम् । नमो भरन्त एमसि ॥१४॥


स्वर रहित पद पाठ

उप । त्वा । अग्ने । दिवेदिवे । दिवे । दिवे । दोषावस्तः । दोषा । वस्तः । धिया । वयम् । नमः । भरन्तः । आ । इमसि ॥१४॥

सामवेद - मन्त्र संख्या : 14
(कौथुम) पूर्वार्चिकः » प्रपाठक » 1; अर्ध-प्रपाठक » 1; दशतिः » 2; मन्त्र » 4
(राणानीय) पूर्वार्चिकः » अध्याय » 1; खण्ड » 2;
Acknowledgment

Lafzi Maana -

ہے اگنے روشن بالذات (دِوے دِوے) روزانہ دوشاوستہ) صبح و شام (ویّم) ہم اُپاسک (دِھیا) دھارنا دھیان بُدھی اور کرم سے (نمہ بھرنت) نمسکار کرتے ہوئے (توا) آپ کی اُپ امیسی) شرن میں آتے ہیں۔

Tashree -

تیرے وصال کا اور کوئی راستہ ہی نہیں سوائے (1) من سے ہر وقت دھیان (2) عقلِ سلیم کو تیری رہبری دینا اور (۳) ہر ایک کام میں تیرے اوصاف اعلےٰ کو دخل دے کر پاک و صاف کرنیکے۔

इस भाष्य को एडिट करें
Top