Sidebar
सामवेद के मन्त्र
सामवेद - मन्त्रसंख्या 142
ऋषिः - प्रगाथः काण्वः
देवता - इन्द्रः
छन्दः - गायत्री
स्वरः - षड्जः
काण्ड नाम - ऐन्द्रं काण्डम्
1
क्वा꣢३꣱स्य꣡ वृ꣢ष꣣भो꣡ युवा꣢꣯ तुवि꣣ग्री꣢वो꣣ अ꣡ना꣢नतः । ब्र꣣ह्मा꣡ कस्तꣳ स꣢꣯पर्यति ॥१४२॥
स्वर सहित पद पाठक्व꣢꣯ । स्यः । वृ꣣षभः꣢ । यु꣡वा꣢꣯ । तु꣣विग्री꣡वः꣢ । तु꣣वि । ग्री꣡वः꣢꣯ । अ꣡ना꣢꣯नतः । अन् । आ꣣नतः । ब्रह्मा꣢ । कः । तम् । स꣣पर्यति ॥१४२॥
स्वर रहित मन्त्र
क्वा३स्य वृषभो युवा तुविग्रीवो अनानतः । ब्रह्मा कस्तꣳ सपर्यति ॥१४२॥
स्वर रहित पद पाठ
क्व । स्यः । वृषभः । युवा । तुविग्रीवः । तुवि । ग्रीवः । अनानतः । अन् । आनतः । ब्रह्मा । कः । तम् । सपर्यति ॥१४२॥
सामवेद - मन्त्र संख्या : 142
(कौथुम) पूर्वार्चिकः » प्रपाठक » 2; अर्ध-प्रपाठक » 1; दशतिः » 5; मन्त्र » 8
(राणानीय) पूर्वार्चिकः » अध्याय » 2; खण्ड » 3;
Acknowledgment
(कौथुम) पूर्वार्चिकः » प्रपाठक » 2; अर्ध-प्रपाठक » 1; दशतिः » 5; मन्त्र » 8
(राणानीय) पूर्वार्चिकः » अध्याय » 2; खण्ड » 3;
Acknowledgment
Mazmoon - اِیشور کہاں سے اور اُسکی عبادت کا مُستحق کون؟
Lafzi Maana -
جو پرمیشور کہ (تُو وی گِریوا) سب پاپوں کو نگلنے والا ہے (یُوا اناتن) ایسا ہمیشہ جوان جو کبھی جُھکتا اور دبتا نہیں ہے، جسے برہما یعنی سب سے مہان مانا جاتاہ ے (سیہ وِرشبھ) وہ سُکھ شانتی کی ورشا کرنے والا (کُوا) کہاں حاصل کیا جاتا ہے؟ تتھا (کہہ) کن اوصاف والا کون (تم) اُس پرمیشور کی (سپریتی) پُوجا یا عبادت کر سکتا ہے؟
Tashree -
سَدا جَوان پاپ ہاری بَرہم کو کہاں ملیں؟ اور کِن صفات سے بھرے ہوئے پُوجا کریں؟
इस भाष्य को एडिट करें