Sidebar
सामवेद के मन्त्र
सामवेद - मन्त्रसंख्या 141
ऋषिः - श्यावाश्व आत्रेयः
देवता - इन्द्रः
छन्दः - गायत्री
स्वरः - षड्जः
काण्ड नाम - ऐन्द्रं काण्डम्
1
अ꣣द्य꣡ नो꣢ देव सवितः प्र꣣जा꣡व꣢त्सावीः꣣ सौ꣡भ꣢गम् । प꣡रा꣢ दुः꣣ष्व꣡प्न्य꣢ꣳ सुव ॥१४१॥
स्वर सहित पद पाठअ꣣द्य꣢ । अ꣣ । द्य꣢ । नः꣣ । देव । सवितरि꣡ति꣢ । प्र꣣जा꣡व꣢त् । प्र꣣ । जा꣡व꣢꣯त् । सा꣣वीः । सौ꣡भ꣢꣯गम् । सौ । भ꣣गम् । प꣡रा꣢꣯ । दु꣣ष्वप्न्य꣢म् । दुः꣣ । स्व꣡प्न्य꣢꣯म् । सु꣣व ॥१४१॥
स्वर रहित मन्त्र
अद्य नो देव सवितः प्रजावत्सावीः सौभगम् । परा दुःष्वप्न्यꣳ सुव ॥१४१॥
स्वर रहित पद पाठ
अद्य । अ । द्य । नः । देव । सवितरिति । प्रजावत् । प्र । जावत् । सावीः । सौभगम् । सौ । भगम् । परा । दुष्वप्न्यम् । दुः । स्वप्न्यम् । सुव ॥१४१॥
सामवेद - मन्त्र संख्या : 141
(कौथुम) पूर्वार्चिकः » प्रपाठक » 2; अर्ध-प्रपाठक » 1; दशतिः » 5; मन्त्र » 7
(राणानीय) पूर्वार्चिकः » अध्याय » 2; खण्ड » 3;
Acknowledgment
(कौथुम) पूर्वार्चिकः » प्रपाठक » 2; अर्ध-प्रपाठक » 1; दशतिः » 5; मन्त्र » 7
(राणानीय) पूर्वार्चिकः » अध्याय » 2; खण्ड » 3;
Acknowledgment
Mazmoon - اُتم پَرجا اور سُوبھاگیہ کی پَراپتی
Lafzi Maana -
(سوِتادیو) سب جگت کو پیدا کرنے والے پرمیشور (ادیہ نہ پرجاوت سؤبھگم ساوی) آج ہی ہم کو اُتم پرجا پُتر آدی کے ساتھ اُتم ایشوریہ، دھن، دولت، مال، خزانہ، دھرم، یش، لکشمی اور گیان کو دیجئے اور (دُش وپینم پراسُو) ہمارے بُرے خیالات، بُرے کام اور دُکھوں کو دُور کر دیجئے!
Tashree -
سب بُرائیاں دُور ہوں اور دُور پاپ وِچار ہوں، ایسا ہمیں سُوبھاگیہ دوسنتان بھی اُتم بنے۔
इस भाष्य को एडिट करें