Loading...

सामवेद के मन्त्र

सामवेद - मन्त्रसंख्या 145
ऋषिः - श्रुतकक्षः आङ्गिरसः देवता - इन्द्रः छन्दः - गायत्री स्वरः - षड्जः काण्ड नाम - ऐन्द्रं काण्डम्
4

अ꣡पा꣢दु शि꣣प्र्य꣡न्ध꣢सः सु꣣द꣡क्ष꣢स्य प्रहो꣣षि꣡णः꣢ । इ꣢न्द्रो꣣रि꣢न्द्रो꣣ य꣡वा꣢शिरः ॥१४५॥

स्वर सहित पद पाठ

अ꣡पा꣢꣯त् । उ꣣ । शिप्री꣢ । अ꣡न्ध꣢꣯सः । सु꣣द꣡क्ष꣢स्य । सु꣣ । द꣡क्ष꣢꣯स्य । प्र꣣होषि꣡णः꣢ । प्र꣣ । होषि꣡णः꣢ । इ꣢न्दोः꣢꣯ । इन्द्रः꣢꣯ । य꣡वा꣢꣯शिरः । य꣡व꣢꣯ । आ꣣शिरः ॥१४५॥


स्वर रहित मन्त्र

अपादु शिप्र्यन्धसः सुदक्षस्य प्रहोषिणः । इन्द्रोरिन्द्रो यवाशिरः ॥१४५॥


स्वर रहित पद पाठ

अपात् । उ । शिप्री । अन्धसः । सुदक्षस्य । सु । दक्षस्य । प्रहोषिणः । प्र । होषिणः । इन्दोः । इन्द्रः । यवाशिरः । यव । आशिरः ॥१४५॥

सामवेद - मन्त्र संख्या : 145
(कौथुम) पूर्वार्चिकः » प्रपाठक » 2; अर्ध-प्रपाठक » 2; दशतिः » 1; मन्त्र » 1
(राणानीय) पूर्वार्चिकः » अध्याय » 2; खण्ड » 4;
Acknowledgment

Lafzi Maana -

لفظی معنیٰ: (شِپری) کرم شِیل ویر بہادر جیسے (سُودکھیہ) طاقت بخش (اندھیہ) اَنّ وغیرہ پدارتھوں سے تیار کی گئی (یواشِرہ) جوَ کی پکی ہوئی کھیر کو خوشی خوشی (اپات) کھا پی جاتا ہے۔ ایسے ہی اِندر پرمیشور بھگتی مارگ میں (سُودکھسیہ) قابلیت حاصل کئے ہوئے اور (پرہوشنہ) سبھی یگیہ دان آدی پروپکاری کاموں میں اپنا سب کچھ ارپن کر دینے والے اُپاسک کے اندر (اپات) بھگتی بھاؤ کا امرت رس پان کرتا ہے۔

Tashree -

یگیہ شِیل دانی بن پیارے ہو جائے تیرا کلیان، تیرے دیئے بھگتی کے رس کو پئے گا پیارا بھگوان۔

इस भाष्य को एडिट करें
Top