Sidebar
सामवेद के मन्त्र
सामवेद - मन्त्रसंख्या 194
ऋषिः - प्रगाथः काण्वः
देवता - इन्द्रः
छन्दः - गायत्री
स्वरः - षड्जः
काण्ड नाम - ऐन्द्रं काण्डम्
2
उ꣡त्त्वा꣢ मन्दन्तु꣣ सो꣡माः꣢ कृणु꣣ष्व꣡ राधो꣢꣯ अद्रिवः । अ꣡व꣢ ब्रह्म꣣द्वि꣡षो꣢ जहि ॥१९४॥
स्वर सहित पद पाठउ꣢त् । त्वा꣣ । मन्दन्तु । सो꣡माः꣢꣯ । कृ꣣णुष्व꣢ । रा꣡धः꣢꣯ । अ꣣द्रिवः । अ । द्रिवः । अ꣡व꣢꣯ । ब्र꣣ह्मद्वि꣡षः꣢ । ब्र꣣ह्म । द्वि꣡षः꣢꣯ । ज꣣हिः ॥१९४॥
स्वर रहित मन्त्र
उत्त्वा मन्दन्तु सोमाः कृणुष्व राधो अद्रिवः । अव ब्रह्मद्विषो जहि ॥१९४॥
स्वर रहित पद पाठ
उत् । त्वा । मन्दन्तु । सोमाः । कृणुष्व । राधः । अद्रिवः । अ । द्रिवः । अव । ब्रह्मद्विषः । ब्रह्म । द्विषः । जहिः ॥१९४॥
सामवेद - मन्त्र संख्या : 194
(कौथुम) पूर्वार्चिकः » प्रपाठक » 3; अर्ध-प्रपाठक » 1; दशतिः » 1; मन्त्र » 1
(राणानीय) पूर्वार्चिकः » अध्याय » 2; खण्ड » 9;
Acknowledgment
(कौथुम) पूर्वार्चिकः » प्रपाठक » 3; अर्ध-प्रपाठक » 1; दशतिः » 1; मन्त्र » 1
(राणानीय) पूर्वार्चिकः » अध्याय » 2; खण्ड » 9;
Acknowledgment
Mazmoon - وید گیان کے دُشمن نشٹ ہوں!
Lafzi Maana -
ہے پرمیشور! ہمارے (سوما) بھگتی اُپاسنا کے امرت رس (تُوا اُت مند نتُو) آپ کو پرسن کرنے والے ہوں (اِدروہ) تمام شکتیوں کے سوامی آنند برسانے والے (رادھا کِرنشُو) ہم کو بُدھی دینے والا وِدّیا بھگتی اور گیان دھن دیجئے اور ہماری (برہم دِوشہ) برہم دویشی وید گیان کی شتُرو بھاوناؤں کو (اوجہی) نشٹ کیجئے۔
Tashree -
سدّھ ہوں کارج ہمارے گیان دھن وہ دیجئے، وید گیان کے دُشمنوں کو دُور ہم سے کیجئے۔
इस भाष्य को एडिट करें