Sidebar
सामवेद के मन्त्र
सामवेद - मन्त्रसंख्या 195
ऋषिः - विश्वामित्रो गाथिनः
देवता - इन्द्रः
छन्दः - गायत्री
स्वरः - षड्जः
काण्ड नाम - ऐन्द्रं काण्डम्
2
गि꣡र्व꣢णः पा꣣हि꣡ नः꣢ सु꣣तं꣢꣫ मधो꣣र्धा꣡रा꣢भिरज्यसे । इ꣢न्द्र꣣ त्वा꣡दा꣢त꣣मि꣡द्यशः꣢꣯ ॥१९५॥
स्वर सहित पद पाठगि꣡र्व꣢꣯णः । गिः । व꣣नः । पाहि꣢ । नः꣣ । सुत꣢म् । म꣡धोः꣢꣯ । धा꣡रा꣢꣯भिः । अ꣣ज्यसे । इ꣡न्द्र꣢꣯ । त्वा꣡दा꣢꣯तम् । त्वा । दा꣣तम् । इ꣢त् । य꣡शः꣢꣯ ॥१९५॥
स्वर रहित मन्त्र
गिर्वणः पाहि नः सुतं मधोर्धाराभिरज्यसे । इन्द्र त्वादातमिद्यशः ॥१९५॥
स्वर रहित पद पाठ
गिर्वणः । गिः । वनः । पाहि । नः । सुतम् । मधोः । धाराभिः । अज्यसे । इन्द्र । त्वादातम् । त्वा । दातम् । इत् । यशः ॥१९५॥
सामवेद - मन्त्र संख्या : 195
(कौथुम) पूर्वार्चिकः » प्रपाठक » 3; अर्ध-प्रपाठक » 1; दशतिः » 1; मन्त्र » 2
(राणानीय) पूर्वार्चिकः » अध्याय » 2; खण्ड » 9;
Acknowledgment
(कौथुम) पूर्वार्चिकः » प्रपाठक » 3; अर्ध-प्रपाठक » 1; दशतिः » 1; मन्त्र » 2
(राणानीय) पूर्वार्चिकः » अध्याय » 2; खण्ड » 9;
Acknowledgment
Mazmoon - سَچایَش وہی ہے جو پَربھُو دیتا ہے!
Lafzi Maana -
(گِرونہ) وید بانیوں کے ذریعے بھجن کرنے یوگیہ اِیشور! (نہ سُتم یا ہی) ہمارے اکٹھے کئے ہوئے بھگتی اُپاسنا رسوں کی رکھشا کیجئے (مدھو دھارا بھی) (جیسے) مدھر بھگتی رس کی دھاراؤں دوارا آپ سنچے جاتے ہیں (اِندر تُوا داتم یش اِت) ہے اِندر پرمیشور! آپ کا دیا ہُوا یش ہی سّچا یش ہے۔
Tashree -
وید بانی سے سدا گائے گئے پرمیشور، بھگتی رس کو پیجئے یش دیجئے جگدیشور۔
इस भाष्य को एडिट करें