Sidebar
सामवेद के मन्त्र
सामवेद - मन्त्रसंख्या 197
ऋषिः - श्रुतकक्ष आङ्गिरसः
देवता - इन्द्रः
छन्दः - गायत्री
स्वरः - षड्जः
काण्ड नाम - ऐन्द्रं काण्डम्
3
आ꣡ त्वा꣢ विश꣣न्त्वि꣡न्द꣢वः समु꣣द्र꣡मि꣢व꣣ सि꣡न्ध꣢वः । न꣢꣫ त्वामि꣣न्द्रा꣡ति꣢ रिच्यते ॥१९७॥
स्वर सहित पद पाठआ꣢ । त्वा꣣ । विशन्तु । इ꣡न्द꣢꣯वः । स꣣मुद्र꣢म् । स꣣म् । उद्र꣢म् । इ꣣व । सि꣡न्ध꣢꣯वः । न । त्वाम् । इ꣣न्द्र । अ꣡ति꣢꣯ । रि꣣च्यते ॥१९७॥
स्वर रहित मन्त्र
आ त्वा विशन्त्विन्दवः समुद्रमिव सिन्धवः । न त्वामिन्द्राति रिच्यते ॥१९७॥
स्वर रहित पद पाठ
आ । त्वा । विशन्तु । इन्दवः । समुद्रम् । सम् । उद्रम् । इव । सिन्धवः । न । त्वाम् । इन्द्र । अति । रिच्यते ॥१९७॥
सामवेद - मन्त्र संख्या : 197
(कौथुम) पूर्वार्चिकः » प्रपाठक » 3; अर्ध-प्रपाठक » 1; दशतिः » 1; मन्त्र » 4
(राणानीय) पूर्वार्चिकः » अध्याय » 2; खण्ड » 9;
Acknowledgment
(कौथुम) पूर्वार्चिकः » प्रपाठक » 3; अर्ध-प्रपाठक » 1; दशतिः » 1; मन्त्र » 4
(राणानीय) पूर्वार्चिकः » अध्याय » 2; खण्ड » 9;
Acknowledgment
Mazmoon - اِیشور سے زیادہ پیار دینے والی اور کوئی سکتی نہیں ہے!
Lafzi Maana -
پرمیشور! (اِندوہ) چندرماں کی کِرنوں کی طرح آنند دینے والے بھگتی رس (تُوا آوِشنتُو) آپ میں داخل ہو جائیں سما جائیں (اِو سندھوہ سمدرم) جیسے کہ ندی نالے سمندر میں مل جاتے ہیں۔ اِندر پرمیشور (تُوام نہ اتی رِچیتے) آپ سے بڑھ کر پیار دینے والی اور کوئی شکتی نہیں ہے۔
Tashree -
آپ کے اندر سما جائیں میرے یہ بھگتی رس، وِشو میں تُم سے بڑا جو اور کوئی ہے نہیں۔
इस भाष्य को एडिट करें