Sidebar
सामवेद के मन्त्र
सामवेद - मन्त्रसंख्या 219
ऋषिः - ब्रह्मातिथिः काण्वः
देवता - अश्विनौ, मित्रावरुणौ
छन्दः - गायत्री
स्वरः - षड्जः
काण्ड नाम - ऐन्द्रं काण्डम्
1
दू꣣रा꣢दि꣣हे꣢व꣣ य꣢त्स꣣तो꣢ऽरु꣣ण꣢प्सु꣣र꣡शि꣢श्वितत् । वि꣢ भा꣣नुं꣢ वि꣣श्व꣡था꣢तनत् ॥२१९॥
स्वर सहित पद पाठदू꣣रा꣢त् । दुः꣣ । आ꣢त् । इ꣣ह꣢ । इ꣣व । य꣢त् । स꣣तः꣢ । अ꣣रुण꣡प्सुः꣢ । अ꣡शि꣢꣯श्वितत् । वि । भा꣣नु꣢म् । वि꣣श्व꣡था꣢ । अ꣣तनत् । ॥२१९॥
स्वर रहित मन्त्र
दूरादिहेव यत्सतोऽरुणप्सुरशिश्वितत् । वि भानुं विश्वथातनत् ॥२१९॥
स्वर रहित पद पाठ
दूरात् । दुः । आत् । इह । इव । यत् । सतः । अरुणप्सुः । अशिश्वितत् । वि । भानुम् । विश्वथा । अतनत् । ॥२१९॥
सामवेद - मन्त्र संख्या : 219
(कौथुम) पूर्वार्चिकः » प्रपाठक » 3; अर्ध-प्रपाठक » 1; दशतिः » 3; मन्त्र » 6
(राणानीय) पूर्वार्चिकः » अध्याय » 2; खण्ड » 11;
Acknowledgment
(कौथुम) पूर्वार्चिकः » प्रपाठक » 3; अर्ध-प्रपाठक » 1; दशतिः » 3; मन्त्र » 6
(राणानीय) पूर्वार्चिकः » अध्याय » 2; खण्ड » 11;
Acknowledgment
Mazmoon - عابد کی روح کو روشن کرو
Lafzi Maana -
(اِودُورات ستہ ارُونپُسو) جیسے دُور سے آتی ہوئی اُوشا کی لالی (اِیہہ آششِوِتت) روئے زمین کو چمکا دیتی ہے۔ ویسے ہی پرمیشور! اُوشا کی کِرنوں کی طرح جب آپ کی روشنی دل میں بھر جاتی ہے، تب آپ اُپاسک کو پاکیزہ عقل کو دے (بھانُوم) گیان روُپی سورج کی روشنی کو (وِشویا وی آتنت) سب طرف پھیلا دیتے ہیں۔
Tashree -
سُندر سُنہری کِرنوں والی چمکتی جیسے اُشا، بھگت کے ہِردے میں اپنی جوت دو ایسی جگا۔
इस भाष्य को एडिट करें