Sidebar
सामवेद के मन्त्र
सामवेद - मन्त्रसंख्या 226
ऋषिः - विश्वामित्रो गाथिनः
देवता - इन्द्रः
छन्दः - गायत्री
स्वरः - षड्जः
काण्ड नाम - ऐन्द्रं काण्डम्
1
इ꣡न्द्र꣢ उ꣣क्थे꣢भि꣣र्म꣡न्दि꣢ष्ठो꣡ वा꣡जा꣢नां च꣣ वा꣡ज꣢पतिः । ह꣡रि꣢वान्त्सु꣣ता꣢ना꣣ꣳ स꣡खा꣢ ॥२२६
स्वर सहित पद पाठइ꣡न्द्रः꣢꣯ । उ꣣क्थे꣡भिः꣢ । म꣡न्दि꣢꣯ष्ठः । वा꣡जा꣢꣯नाम् । च꣣ । वा꣡ज꣢꣯पतिः । वा꣡ज꣢꣯ । प꣣तिः । ह꣡रि꣢꣯वान् । सु꣣ता꣢ना꣢म् । स꣡खा꣢꣯ । स । खा꣣ ॥२२६॥
स्वर रहित मन्त्र
इन्द्र उक्थेभिर्मन्दिष्ठो वाजानां च वाजपतिः । हरिवान्त्सुतानाꣳ सखा ॥२२६
स्वर रहित पद पाठ
इन्द्रः । उक्थेभिः । मन्दिष्ठः । वाजानाम् । च । वाजपतिः । वाज । पतिः । हरिवान् । सुतानाम् । सखा । स । खा ॥२२६॥
सामवेद - मन्त्र संख्या : 226
(कौथुम) पूर्वार्चिकः » प्रपाठक » 3; अर्ध-प्रपाठक » 1; दशतिः » 4; मन्त्र » 4
(राणानीय) पूर्वार्चिकः » अध्याय » 2; खण्ड » 12;
Acknowledgment
(कौथुम) पूर्वार्चिकः » प्रपाठक » 3; अर्ध-प्रपाठक » 1; दशतिः » 4; मन्त्र » 4
(राणानीय) पूर्वार्चिकः » अध्याय » 2; खण्ड » 12;
Acknowledgment
Mazmoon - وید شاستر پڑھنے پڑھانے والوں پر نظرِ عنایت
Lafzi Maana -
(اِندر اُکتھے بھی سندِشٹھ) اِندر پرمیشور ویدک سُوکتوں (باب) کا مطالعہ کرنے والوں پر مہربان ہوتا ہے، (واج پتی واجا نام) دُنیا کی طاقتوں کا مالک پرمیشور اُن کو شکتیاں عطا کرتا ہے۔ (ہری دان سُتانام سَکھا) اور سب منشیوں کا سوامی اپنے عابد پُتروں کا سّچا دوست بن جاتا ہے۔
Tashree -
اَنّ بل گیان کے داتا سخّے سُکھا ہو پیارے اِندر مہان، وید پاٹھ کرنے والوں پر برساتے ہو اپنے دان۔
इस भाष्य को एडिट करें