Sidebar
सामवेद के मन्त्र
सामवेद - मन्त्रसंख्या 227
ऋषिः - मेधातिथिः काण्वः प्रियमेधश्चाङ्गिरसः
देवता - इन्द्रः
छन्दः - गायत्री
स्वरः - षड्जः
काण्ड नाम - ऐन्द्रं काण्डम्
1
आ꣢ या꣣ह्यु꣡प꣢ नः सु꣣तं꣡ वाजे꣢꣯भि꣣र्मा꣡ हृ꣢णीयथाः । म꣣हा꣡ꣳ इ꣣व꣢ यु꣡व꣢जानिः ॥२२७॥
स्वर सहित पद पाठआ꣢ । या꣣हि । उ꣡प꣢꣯ । नः꣣ । सुत꣢म् । वा꣡जे꣢꣯भिः । मा । हृ꣣णीयथाः । महा꣢न् । इ꣣व । यु꣡व꣢꣯जानिः । यु꣡व꣢꣯ । जा꣣निः ॥२२७॥
स्वर रहित मन्त्र
आ याह्युप नः सुतं वाजेभिर्मा हृणीयथाः । महाꣳ इव युवजानिः ॥२२७॥
स्वर रहित पद पाठ
आ । याहि । उप । नः । सुतम् । वाजेभिः । मा । हृणीयथाः । महान् । इव । युवजानिः । युव । जानिः ॥२२७॥
सामवेद - मन्त्र संख्या : 227
(कौथुम) पूर्वार्चिकः » प्रपाठक » 3; अर्ध-प्रपाठक » 1; दशतिः » 4; मन्त्र » 5
(राणानीय) पूर्वार्चिकः » अध्याय » 2; खण्ड » 12;
Acknowledgment
(कौथुम) पूर्वार्चिकः » प्रपाठक » 3; अर्ध-प्रपाठक » 1; दशतिः » 4; मन्त्र » 5
(राणानीय) पूर्वार्चिकः » अध्याय » 2; खण्ड » 12;
Acknowledgment
Mazmoon - اپنے تحائف سے خُوشیوں کو دیجئے!
Lafzi Maana -
ہے پرمیشور! (نہ سُتم اُب آیاہی) ہمارے جوڑے بھگتی رس کے پاس آ جائیے۔ (واجے بھی ماہرنی یتھا) اَنّ بل گیان وغیرہ کے تحائف کو اپنے ساتھ لائیے اور انہیں نہ دے کر مجھے شرمند نہ کیجئے۔ (اِویُو واجانی مہان) آپ ایسے آئیں جیسے نوجوان بیوی کا شوقین خاوند اُس کے لئے تحفے تحائف لاکر اُسے خوش کر دیتا ہے۔
Tashree -
بھگتی رس تیار ہے پربُھو! درشنوں کو آئیے، اپنی پیاری سمپدا کو ساتھ اپنے لائیے۔
इस भाष्य को एडिट करें