Loading...

सामवेद के मन्त्र

सामवेद - मन्त्रसंख्या 266
ऋषिः - भरद्वाजो बार्हस्पत्यः देवता - इन्द्रः छन्दः - बृहती स्वरः - मध्यमः काण्ड नाम - ऐन्द्रं काण्डम्
1

इ꣡न्द्र꣢ त्रि꣣धा꣡तु꣢ शर꣣णं꣢ त्रि꣣व꣡रू꣢थꣳ स्व꣣स्त꣡ये꣢ । छ꣣र्दि꣡र्य꣢च्छ म꣣घ꣡व꣢द्भ्यश्च꣣ म꣡ह्यं꣢ च या꣣व꣡या꣢ दि꣣द्यु꣡मे꣢भ्यः ॥२६६॥

स्वर सहित पद पाठ

इ꣡न्द्र꣢꣯ । त्रि꣣धा꣡तु꣢ । त्रि꣣ । धा꣡तु꣢꣯ । श꣣रण꣢म् । त्रि꣣व꣡रू꣢थम् । त्रि꣣ । व꣡रू꣢꣯थम् । स्व꣣स्त꣡ये꣢ । सु꣣ । अस्त꣡ये꣢ । छ꣣र्दिः꣢ । य꣣च्छ । मघ꣡व꣢द्भ्यः । च꣣ । म꣡ह्य꣢꣯म् । च꣣ । याव꣡य꣢ । दि꣣द्यु꣢म् । ए꣣भ्यः ॥२६६॥


स्वर रहित मन्त्र

इन्द्र त्रिधातु शरणं त्रिवरूथꣳ स्वस्तये । छर्दिर्यच्छ मघवद्भ्यश्च मह्यं च यावया दिद्युमेभ्यः ॥२६६॥


स्वर रहित पद पाठ

इन्द्र । त्रिधातु । त्रि । धातु । शरणम् । त्रिवरूथम् । त्रि । वरूथम् । स्वस्तये । सु । अस्तये । छर्दिः । यच्छ । मघवद्भ्यः । च । मह्यम् । च । यावय । दिद्युम् । एभ्यः ॥२६६॥

सामवेद - मन्त्र संख्या : 266
(कौथुम) पूर्वार्चिकः » प्रपाठक » 3; अर्ध-प्रपाठक » 2; दशतिः » 3; मन्त्र » 4
(राणानीय) पूर्वार्चिकः » अध्याय » 3; खण्ड » 4;
Acknowledgment

Lafzi Maana -

(چھردی تِری دھاتُو) خانہ جسم تین دھاتُو وات پِت کف والا ہے اور (تری ورُوتھم) ستھول سوکھشم اور کارن تین جسموں والا ہے، (مگھو دبھیہ) روحانی دولتوں سے مالا مال عالمِ عرفان کے لئے اور ادھیاتمک پُرش کے لئے ہے۔ اِندر پرمیشور! اپنی (شرنم یچّھ) شرن دیجئے۔ تاکہ (سوستئے اے بھیہ ددئیوم یاویہ) اِن سب کے اور ہمارے کلیان کے لئے موت کے چمکتے ہوئے بجر کو دُور کیجئے۔

Tashree -

تین دھاتُو سے مکّب تین پردوں سے ڈھکا، نُور کا مندر ہے اِنسان موت سے اِیشور بچا۔

इस भाष्य को एडिट करें
Top