Loading...

सामवेद के मन्त्र

सामवेद - मन्त्रसंख्या 267
ऋषिः - नृमेध आङ्गिरसः देवता - इन्द्रः छन्दः - बृहती स्वरः - मध्यमः काण्ड नाम - ऐन्द्रं काण्डम्
1

श्रा꣡य꣢न्त इव꣣ सू꣢र्यं꣣ वि꣡श्वेदिन्द्र꣢꣯स्य भक्षत । व꣡सू꣢नि जा꣣तो꣡ जनि꣢꣯मा꣣न्यो꣡ज꣢सा꣣ प्र꣡ति꣢ भा꣣गं꣡ न दी꣢꣯धिमः ॥२६७॥

स्वर सहित पद पाठ

श्रा꣡य꣢꣯न्तः । इ꣣व । सू꣡र्य꣢꣯म् । वि꣡श्वा꣢꣯ । इत् । इ꣡न्द्र꣢꣯स्य । भ꣣क्षत । व꣡सू꣢꣯नि । जा꣣तः꣢ । ज꣡नि꣢꣯मानि । ओ꣡ज꣢꣯सा । प्र꣡ति꣢꣯ । भा꣣ग꣢म् । न । दी꣣धिमः ॥२६७॥


स्वर रहित मन्त्र

श्रायन्त इव सूर्यं विश्वेदिन्द्रस्य भक्षत । वसूनि जातो जनिमान्योजसा प्रति भागं न दीधिमः ॥२६७॥


स्वर रहित पद पाठ

श्रायन्तः । इव । सूर्यम् । विश्वा । इत् । इन्द्रस्य । भक्षत । वसूनि । जातः । जनिमानि । ओजसा । प्रति । भागम् । न । दीधिमः ॥२६७॥

सामवेद - मन्त्र संख्या : 267
(कौथुम) पूर्वार्चिकः » प्रपाठक » 3; अर्ध-प्रपाठक » 2; दशतिः » 3; मन्त्र » 5
(राणानीय) पूर्वार्चिकः » अध्याय » 3; खण्ड » 4;
Acknowledgment

Lafzi Maana -

ہے پاکیزہ انسانو! جیسے تُم (سُوریم شرانتیہ) سُورج کا سہارا لے کر اِس کے تاپ اور روشنی کا استعمال کرتے ہو۔ ویسے تُم سب مل کر (اِندرسیہ وِشوا وسُونی جاتا) بھگوان سے پیا کی ہوئی سب طرف بکھری ہوئی نعمتوں اور (جنی مانی) آگے پیدا ہونے والی نعمتوں کا (بھکشت) بھوگ کیا کرو۔ تاکہ تم سب (اوجسا) اِن قدرتی نعمتوں سے پُرنُور ہو سکو (نہ پرتی بھاگم دی دھیمہ) جیسے کہ آل اولاد اپنے باپ دادا کی وراثت کو حآصل کر کے سُکھی ہوتی ہے۔

Tashree -

اِیش ہے سب کا پِتا اُس کی سبھی ہیں نعمتیں، بھوگنے کو ہیں ملیں مل کے سدا بھوگیں اِنہیں۔

इस भाष्य को एडिट करें
Top