Loading...

सामवेद के मन्त्र

सामवेद - मन्त्रसंख्या 278
ऋषिः - पुरुहन्मा आङ्गिरसः देवता - इन्द्रः छन्दः - बृहती स्वरः - मध्यमः काण्ड नाम - ऐन्द्रं काण्डम्
4

य꣡द्द्याव꣢꣯ इन्द्र ते श꣣त꣢ꣳ श꣣तं꣡ भूमी꣢꣯रु꣣त꣢ स्युः । न꣡ त्वा꣢ वज्रिन्त्स꣣ह꣢स्र꣣ꣳ सू꣢र्या꣣ अ꣢नु꣣ न꣢ जा꣣त꣡म꣢ष्ट꣣ रो꣡द꣢सी ॥२७८॥

स्वर सहित पद पाठ

य꣢त् । द्या꣡वः꣢꣯ । इ꣣न्द्र । ते । शत꣢म् । श꣣त꣢म् । भू꣡मीः꣢꣯ । उ꣣त꣢ । स्युः । न । त्वा꣣ । वज्रिन् । सह꣡स्र꣢म् । सू꣡र्याः꣢꣯ । अ꣡नु꣢꣯ । न । जा꣣त꣢म् । अ꣣ष्ट । रो꣡द꣢꣯सी꣣इ꣡ति꣢ ॥२७८॥


स्वर रहित मन्त्र

यद्द्याव इन्द्र ते शतꣳ शतं भूमीरुत स्युः । न त्वा वज्रिन्त्सहस्रꣳ सूर्या अनु न जातमष्ट रोदसी ॥२७८॥


स्वर रहित पद पाठ

यत् । द्यावः । इन्द्र । ते । शतम् । शतम् । भूमीः । उत । स्युः । न । त्वा । वज्रिन् । सहस्रम् । सूर्याः । अनु । न । जातम् । अष्ट । रोदसीइति ॥२७८॥

सामवेद - मन्त्र संख्या : 278
(कौथुम) पूर्वार्चिकः » प्रपाठक » 3; अर्ध-प्रपाठक » 2; दशतिः » 4; मन्त्र » 6
(राणानीय) पूर्वार्चिकः » अध्याय » 3; खण्ड » 5;
Acknowledgment

Lafzi Maana -

ہے اِندر پرمیشور! (پرشتم دیاوا) اگر سینکڑوں شمس و قمر ہوں، (اُت شتم بھُومی سیوہ) اور سینکڑوں ایسی زمینیں (سہسر سُوریاہ) چاہے ہزاروں سُورج (تے نہ انُو اِشٹ) تب بھی یہ آپ کا انت نہیں پا سکتے، (جاتم رودسی نہ تُوا) پیدا ہوا سارا جگت اور زمین آسمان آپ کا پار نہیں پا سکتے۔ آپ (وجرن) بجر ہست ہو کر ان سب پر اپنا کنٹرول رکھتے ہیں۔

Tashree -

ہوں سینکڑوں دئیو لوگ بھی اور سینکڑوں بُھولوک بھی، چمکیں ہزاروں سُوریہ بھی، تو بھی نہ تجھ کو پا سکیں۔

इस भाष्य को एडिट करें
Top