Loading...

सामवेद के मन्त्र

सामवेद - मन्त्रसंख्या 287
ऋषिः - परुच्छेपो दैवोदासिः देवता - इन्द्रः छन्दः - बृहती स्वरः - मध्यमः काण्ड नाम - ऐन्द्रं काण्डम्
4

श꣡ची꣢भिर्नः शचीवसू꣣ दि꣢वा꣣ न꣡क्तं꣢ दिशस्यतम् । मा꣡ वा꣢ꣳ रा꣣ति꣡रुप꣢꣯ दसत्क꣣दा꣢च꣣ना꣢꣫स्मद्रा꣣तिः꣢ क꣣दा꣢च꣣न꣢ ॥२८७॥

स्वर सहित पद पाठ

श꣡ची꣢꣯भिः । नः꣣ । शचीवसू । शची । वसूइ꣡ति꣢ । दि꣡वा꣢꣯ । न꣡क्त꣢꣯म् । दि꣣शस्यतम् । मा꣢ । वा꣣म् । रातिः꣢ । उ꣡प꣢꣯ । द꣣सत् । कदा꣢ । च꣣ । न꣣ । अ꣣स्म꣢त् । रा꣣तिः꣢ । क꣣दा꣢ । च꣣ । न꣢ ॥२८७॥


स्वर रहित मन्त्र

शचीभिर्नः शचीवसू दिवा नक्तं दिशस्यतम् । मा वाꣳ रातिरुप दसत्कदाचनास्मद्रातिः कदाचन ॥२८७॥


स्वर रहित पद पाठ

शचीभिः । नः । शचीवसू । शची । वसूइति । दिवा । नक्तम् । दिशस्यतम् । मा । वाम् । रातिः । उप । दसत् । कदा । च । न । अस्मत् । रातिः । कदा । च । न ॥२८७॥

सामवेद - मन्त्र संख्या : 287
(कौथुम) पूर्वार्चिकः » प्रपाठक » 3; अर्ध-प्रपाठक » 2; दशतिः » 5; मन्त्र » 5
(राणानीय) पूर्वार्चिकः » अध्याय » 3; खण्ड » 6;
Acknowledgment

Lafzi Maana -

(شچی وسُو) علمِ عرفان کے مالکِ اعلےٰ آپ (شچی بھی نہ دوانکتم وِستتیم) عقلِ سلیم کے ذریعے ہمیں شب و روز اپنی رہنمائی دیجئے۔ تاکہ (وام راتی ما اُپ دست) آپ کی بخششوں کو ہم ضائع نہ کر دیں، اور ہم یہ بھی چاہتے ہیں کہ آپ نیاز میں دی گئی (اسمت راتی ما اُپ دست) ہماری بھگتی کی بھینٹیں بھی آپ محفوظ رکھیں۔ تاکہ ہمارا رشتئہ خیال قائم رہے۔

Tashree -

رہنمائی کے لئے بخشو ہمیں عقلِ سلیم، تیرے دانوں کو نہ بُھولیں، نہ ہی بُھولیں آپ ہمیں۔

इस भाष्य को एडिट करें
Top