Sidebar
सामवेद के मन्त्र
सामवेद - मन्त्रसंख्या 287
ऋषिः - परुच्छेपो दैवोदासिः
देवता - इन्द्रः
छन्दः - बृहती
स्वरः - मध्यमः
काण्ड नाम - ऐन्द्रं काण्डम्
26
श꣡ची꣢भिर्नः शचीवसू꣣ दि꣢वा꣣ न꣡क्तं꣢ दिशस्यतम् । मा꣡ वा꣢ꣳ रा꣣ति꣡रुप꣢꣯ दसत्क꣣दा꣢च꣣ना꣢꣫स्मद्रा꣣तिः꣢ क꣣दा꣢च꣣न꣢ ॥२८७॥
स्वर सहित पद पाठश꣡ची꣢꣯भिः । नः꣣ । शचीवसू । शची । वसूइ꣡ति꣢ । दि꣡वा꣢꣯ । न꣡क्त꣢꣯म् । दि꣣शस्यतम् । मा꣢ । वा꣣म् । रातिः꣢ । उ꣡प꣢꣯ । द꣣सत् । कदा꣢ । च꣣ । न꣣ । अ꣣स्म꣢त् । रा꣣तिः꣢ । क꣣दा꣢ । च꣣ । न꣢ ॥२८७॥
स्वर रहित मन्त्र
शचीभिर्नः शचीवसू दिवा नक्तं दिशस्यतम् । मा वाꣳ रातिरुप दसत्कदाचनास्मद्रातिः कदाचन ॥२८७॥
स्वर रहित पद पाठ
शचीभिः । नः । शचीवसू । शची । वसूइति । दिवा । नक्तम् । दिशस्यतम् । मा । वाम् । रातिः । उप । दसत् । कदा । च । न । अस्मत् । रातिः । कदा । च । न ॥२८७॥
सामवेद - मन्त्र संख्या : 287
(कौथुम) पूर्वार्चिकः » प्रपाठक » 3; अर्ध-प्रपाठक » 2; दशतिः » 5; मन्त्र » 5
(राणानीय) पूर्वार्चिकः » अध्याय » 3; खण्ड » 6;
Acknowledgment
(कौथुम) पूर्वार्चिकः » प्रपाठक » 3; अर्ध-प्रपाठक » 2; दशतिः » 5; मन्त्र » 5
(राणानीय) पूर्वार्चिकः » अध्याय » 3; खण्ड » 6;
Acknowledgment
भाष्य भाग
हिन्दी (4)
विषय
अगले मन्त्र में अश्वियुगल देवता हैं। उनसे याचना की गयी है।
पदार्थ
हे (शचीवसू) कर्म-रूप धनवाले परमात्मा-जीवात्मा, गुरु शिष्य, अध्यापक-उपदेशक, वैद्य-शल्यचिकित्सक, राजा-राजमन्त्री, सभापति-सेनापति आदि अश्वीदेवो ! तुम (शचीभिः) अपने-अपने कर्मों से (नः) हमें (दिवा नक्तम्) दिन-रात (दिशस्यतम्) अपनी-अपनी देनें प्रदान करो। (वाम्) तुम्हारा (रातिः) दान (कदा च न) कभी (मा उपदसत्) समाप्त न हो, वैसे ही (अस्मत्) हमारे अन्दर से (रातिः) दान का गुण (कदा च न) कभी (मा उपदसत्) समाप्त न हो, अर्थात् हम भी निरन्तर दान में संलग्न रहें ॥५॥ इस मन्त्र में ‘शची, शची’, ‘राति, रातिः’, तथा ‘कदा च न, कदा च न’ में लाटानुप्रास अलङ्कार है ॥५॥
भावार्थ
उक्त अश्वी-युगल जैसे अपनी-अपनी आध्यात्मिक, वैयक्तिक, सामाजिक, राष्ट्रिय, शिल्पात्मक, चिकित्सात्मक आदि देनों से हमारा उपकार करते रहें, उसी प्रकार हम भी अपनी-अपनी योग्यता के अनुसार दूसरों का उपकार करें ॥५॥
पदार्थ
(शचीवसू) हे ज्ञानज्योति देने वाली प्रज्ञा से तथा आनन्दरस देने वाले कर्म से हमें बसाने वाले—दोनों रूपों वाले—इन्द्र परमात्मन्! या दोनों धर्मों “शची प्रज्ञानाम” [निघं॰ ७.९] “शचीकर्मनाम” [निघं॰ २.१] (शचीभिः) ज्ञानज्योति निरन्तर प्रज्ञानों से तथा आनन्दरसप्रद निरन्तर कर्मों से (नः) हमारे (दिवा नक्तम्) दिन और रात्रि को (दिशस्यतम्) अतिसर्जित करो, ज्ञान ज्योति से और आनन्दरस से सम्पन्न करो, सूर्य जैसे दिन को ज्योति से, चन्द्रमा जैसे रात्रि को रस से सम्पन्न करता है “अत्र लुप्तोपमानोपमावाचकालङ्कारः” ‘दिश अतिसर्जने’ [अदादि॰] “मध्ये स्यप्रत्ययश्छान्दसः” “यद्वा दिशासनामधातुः सम्पादनेऽर्थे कण्ड्वादिगणे छान्दसः” (वाम्) हमारे लिये तुम्हारी (रातिः) दान—ज्ञानज्योति का दान और आनन्दरस का दान (कदाचन) कभी (मा) न (उपदसत्) क्षीण हो (अस्मद्रातिः कदाचन) हमारा उपासनारस दान तुम्हारे लिये कभी क्षीण न हो।
भावार्थ
हे ज्ञानज्योतिष्प्रद प्रज्ञा वाले तथा आनन्दरसप्रद कर्म वाले उभयरूप परमात्मन्! तुम अपनी उक्त प्रज्ञाओं और कर्मों से हमारे दिन को ज्ञानज्योति से और रात्रि को आनन्दरस से सम्पन्न कर दो, तुम्हारा यह हमारे लिये ज्ञानज्योति का दान और आनन्दरस का दान कभी क्षीण न हो तथा तुम्हारे लिये हमारा उपासनारस भेंटरूप दान कभी क्षीण न हो हम ज्ञानपूर्वक दिन बितावें, जागें और आनन्दपूर्वक रात निकालें सोवें॥५॥
विशेष
ऋषिः—परुच्छेपः (पर्व पर्व में पदपर्व वाक्य पर्व तथा दिन रात्रि के पर्व पर अपने ज्ञान से परमात्मा का विशेष स्पर्श—आलिङ्गन करने वाला उपासक)॥ देवताः—अश्विनौ ‘इन्द्रान्तर्गतौ—इन्द्ररूपौ’ देवते (इन्द्र—ऐश्वर्यवान् परमात्मा के अन्दर वर्तमान ज्योति और आनन्दरस धर्म एवं उन दोनों धर्मों वाला इन्द्र॥<br>
विषय
प्रज्ञा, कर्म, दान
पदार्थ
वैदिक साहित्य में पति-पत्नी 'अश्विनौ' कहलाते हैं। उन्हें प्रभु कहते हैं कि हे (शचीवसू) = [शची=प्रज्ञा, शची-कर्म] प्रज्ञा और कर्मरूप उत्तम सप्तत्तियोंवालों! (नः) = हमें, हमारे प्रति (दिवानक्तम्)=दिनरात (शचीभिः) = ज्ञानों व कर्मों द्वारा (दिशस्यतम्) = [दिश अतिसर्जने] समर्पण करने की इच्छा करो। भक्ति समर्पण का ही नाम है। परन्तु समर्पण किसका? अपने भक्तिभाजन के प्रति समर्पण के लिए उत्तमोत्तम ज्ञानों व कर्मों का संग्रह करो जिससे इनका प्रभु के प्रति समर्पण कर सको। जो गृहस्थ ज्ञान व सत्कर्मों का संचय नहीं करते, उनके जीवनों में प्रभु की उपासना का भी अभाव है।
ज्ञान और कर्म के साथ तीसरी आवश्यक वस्तु 'दान' है। प्रभु कहते हैं कि (वाम्) = तुम दोनों की (राति:) = दान देने की प्रक्रिया (कदाचन्) = कभी भी (उपदसत्) = नष्ट (मा) = न हो। जो मनुष्य देता रहता है वह प्रकृति में आसक्ति व लगाववाला नहीं होता । प्रभु कहते हैं कि (अस्मद् रातिः) = यह हमारा दान तेरे द्वारा चलता हुआ (कदाचन) = कभी (मा उपदसत्) = नष्ट न हो। दान तो प्रभु कर रहे हैं, जीव तो बीच में निमित्तमात्र है।
इस प्रकार ‘प्रज्ञा, कर्म व दान' इस त्रयी को अपनानेवाला व्यक्ति दस महान् देव का सच्चा सेवक दास है, अतः यह 'दैवोदासि' कहलाता है और इसके पर्व-पर्व में अङ्ग-प्रत्यङ्ग में शक्ति होती है और यह 'परुच्छेप' नामवाला होता है।
भावार्थ
प्रज्ञा हमारे मस्तिष्क को उज्ज्वल करे, कर्म हमें शक्तिशाली बनाएँ और दान हमें प्रकृति में अनासक्त बनाकर उस देव का सच्चा दास बनाए ।
विषय
"Missing"
भावार्थ
भा० = हे ( शचीवसू ) = शक्ति स्वरूप धन से सम्पन्न ! अपने बलपर सब को वास या जीवन को देने हारे प्राण और अपान स्वरूप अश्वियो ! या हे प्रज्ञा और कर्म के धनी स्त्री पुरुषो, ( शचीभिः ) = अपनी शक्तियों से ( दिवानक्तं ) = रात दिन ( नः दिशस्यतम् ) = हमें सम्पन्न करो । ( वां रातिः ) = आप लोगों की दानशीलता या आहुति ( मा कदा चन उपदसत् ) = कभी नष्ट न हो, न रुके और ( अस्मद् रातिः ) = और हमारी दी आहुति या दान भी ( कदाचन मा उपदसत् ) = कभी नष्ट न हो ।
टिप्पणी
२८७ –'दशस्यताम्' इति ऋ० ।
ऋषि | देवता | छन्द | स्वर
ऋषिः - परुच्छेप:।
देवता - वरुण:।
छन्दः - बृहती।
स्वरः - मध्यमः
संस्कृत (1)
विषयः
अथाश्विनौ देवते। तौ प्रार्थ्येते।
पदार्थः
हे (शचीवसू) कर्मधनौ अश्विनौ२ परमात्मजीवात्मानौ, गुरुशिष्यौ, अध्यापकोपदेशकौ, वैद्यशल्यचिकित्सकौ, राजामात्यौ, सभासेनेशौ च ! युवाम् (शचीभिः) स्वीयैः स्वीयैः कर्मभिः। शची इति कर्मनाम। निघं० २।१। (नः) अस्मभ्यम् (दिवा नक्तम्) अहनि रात्रौ चापि (दिशस्यतम्३) दानं प्रयच्छतम्। अयं दानार्थः दिशस् शब्दः कण्ड्वादिषु पठितव्यः। ‘कण्ड्वादिभ्यो यक्, अ० ३।१।२७’ इति यक्। (वाम्) युवयोः (रातिः) दानम् (कदा च न) कदाचित् (मा उपदसत्) न समाप्येत। उपपूर्वाद् दसु उपक्षये धातोर्लेटि रूपम् तथैव (अस्मत्) अस्मत्सकाशात् (रातिः) दानगुणः (कदा च न) कदाचित्, मा उपदसत् न नश्येत्। वयमपि सततदानरताः भवेमेत्यर्थः ॥५॥४ अत्र ‘शची, शची’ ‘राति, रातिः’, ‘कदा च न, कदा च न’ इति लाटानुप्रासः ॥५॥
भावार्थः
उक्तौ अश्विनौ यथा स्वेन स्वेनाध्यात्मिकेन वा, वैयक्तिकेन वा, सामाजिकेन वा राष्ट्रियेण वा, शिल्पात्मकेन वा, चिकित्सात्मकेन वा दानेनास्मानुपकुर्युः, तथैव वयमपि स्वस्वयोग्यतानुसारमन्यानुपकुर्याम ॥५॥
टिप्पणीः
१. ऋ० १।१३९।५ ‘दिशस्यतम्’ इत्यत्र ‘दशस्यतम्’ इति पाठः। २. द्रष्टव्यं द० भा०—(अश्विनौ) व्याप्तसकलविद्यौ अध्यापकोपदेशकौ (ऋ० ३।५८।५), राजामात्यौ (ऋ० ४।४।५) वैद्यकविद्याव्यापिनौ भिषजौ (य० २१।३३), सभासेनेशौ (ऋ० १।१२०।१०), शिल्पविद्याध्येत्रध्यापकौ (ऋ० १।८९।४)। ३. ऋग्वेदवद् ‘दशस्यतम्’ इति पाठं मत्वा दशतेर्दानकर्मणः एतद् रूपम्। दत्तमित्यर्थः। यद्यद् वयं प्रार्थयामस्तत्तद् दत्तमित्यर्थः—इति वि०। दशस्यतं प्रयच्छतं धनानि—इति भ०। दिशस्यतं विसृजतम् अभिमतं दत्तमित्यर्थः—इति सा०। (दशस्यतम्) दद्यातम्, अयं दशस् शब्दः कण्ड्वादिषु द्रष्टव्यः इति ऋ० १।१३९।३ भाष्ये द०। ४. ऋग्भाष्ये दयानन्दर्षिणा मन्त्रोऽयम् ‘अध्यापकोपदेशकौ सुशिक्षितया वाचाऽहर्निशं विद्या उपदिशेताम्’ इति विषये व्याख्यातः।
इंग्लिश (2)
Meaning
Ye rich in wisdom and action with your light of knowledge, vouchsafe us blessings day and night May not your gifts ever fail. May not our gifts ever fail!
Meaning
Ashvins, lords of noble action and givers of wealth by noble action, for the noble actions of ours, bless us with the gifts of wealth day and night. We pray, may your generosity never wear away from us. May our charity too never forsake us. (Rg. 1-139-5)
गुजराती (1)
पदार्थ
પદાર્થ : (शचीवसु) હે જ્ઞાન જ્યોતિ આપનારી પ્રજ્ઞાથી તથા આનંદરસ આપવાના કર્મથી અમને વસાવનાર-બન્ને રૂપોવાળા-ઇન્દ્ર પરમાત્મન્ ! (शचीभिः) જ્ઞાનજ્યોતિ નિરંતર પ્રજ્ઞાનોથી અને આનંદરસપ્રદ નિરંતર કર્મોથી (नः) અમારા (दिवा नक्तम्) દિવસ અને રાત્રિને (दिशस्यतम्) અતિ સર્જિત કરો, જ્ઞાન જ્યોતિથી અને આનંદરસથી સંપન્ન કરો, સૂર્ય જેમ દિવસે જ્યોતિથી, ચંદ્રમા જેમ રાત્રિને રસથી સંપન્ન કરે છે. (वाम्) અમારે માટે તમારી (रातिः) દાન—જ્ઞાન જ્યોતિનું દાન આનંદરસનું દાન (कदाचन) કદીપણ (मा) ન (उपदसत) ક્ષીણ ન થાય. (अस्मद्रातिः कदाचन) અમારો ઉપાસનારસ તમારા માટે કદીપણ ક્ષીણ ન થાય. (૫)
भावार्थ
ભાવાર્થ : હે જ્ઞાન જ્યોતિપ્રદ પ્રજ્ઞાવાળા તથા આનંદરસપ્રદ કર્મવાળા ઉભયરૂપ પરમાત્મન્ ! તમે તમારી ઉક્ત પ્રજ્ઞાઓ તથા કર્મોથી અમારા દિવસને જ્ઞાન જ્યોતિથી અને રાત્રિને આનંદરસથી સંપન્ન કરી દો, તમારું એ અમારા માટેનું જ્ઞાન દાન અને આનંદરસનું દાન કદીપણ ક્ષીણ ન થાય તથા તમારા માટે અમારો ઉપાસનારસ ભેટરૂપ દાન પણ કદી ક્ષીણ ન થાય, અમે જ્ઞાન પૂર્વક દિવસ પસાર કરીએ, જાગીએ અને આનંદપૂર્વક રાત્રિ પસાર કરીએ, સૂઈએ. (૫)
उर्दू (1)
Mazmoon
عقلِ سلیم دے کر ہماری رہنمائی کیجئے
Lafzi Maana
(شچی وسُو) علمِ عرفان کے مالکِ اعلےٰ آپ (شچی بھی نہ دوانکتم وِستتیم) عقلِ سلیم کے ذریعے ہمیں شب و روز اپنی رہنمائی دیجئے۔ تاکہ (وام راتی ما اُپ دست) آپ کی بخششوں کو ہم ضائع نہ کر دیں، اور ہم یہ بھی چاہتے ہیں کہ آپ نیاز میں دی گئی (اسمت راتی ما اُپ دست) ہماری بھگتی کی بھینٹیں بھی آپ محفوظ رکھیں۔ تاکہ ہمارا رشتئہ خیال قائم رہے۔
Tashree
رہنمائی کے لئے بخشو ہمیں عقلِ سلیم، تیرے دانوں کو نہ بُھولیں، نہ ہی بُھولیں آپ ہمیں۔
मराठी (2)
भावार्थ
अश्वी-युगल (दोनच्या जोड्या) जसे आपापल्या आध्यात्मिक, वैयक्तिक, सामाजिक, राष्ट्रीय, शिल्पात्मक, चिकित्सात्मक इत्यादी देणग्या देत आमच्यावर उपकार करत राहिलेले आहेत, त्याचप्रकारे आम्हीही आपापल्या योग्यतेनुसार दुसऱ्यांवर उपकार करावा ॥५॥
विषय
अश्वियुगल देवता । त्यांना याचना केली आहे.
शब्दार्थ
(शचीवसु) कर्म हेच ज्यांचे धन, असे हे परमात्मा - जीवात्मा, गुरू-शिष्य, अध्यापक- उपदेशक, वैद्य - शल्यशास्त्र विशारद, राजा- राजमंत्री, सभापती- सेनापती आदी हे अश्वी देवगण (युगल म्हणजे दोघांची जोडी) तुम्ही (शचीभिः) आपापल्या कार्यांनी (नः) आम्हाला (दिवा नक्तम्) दिवस-रात्र (दिशस्यतम्) आपले दान देत राहा. (वाम्) तुमचे (रातिः) दान (कदाच न) कधीही ( न उपसदत्) संपू नये (आम्हास हवे ते सतत मिळत रहावे) तसेच (अस्मत्) आमच्यातून देखील (रातिः) दान देण्याचे हे गुण (आमची दानवृत्ती) (कदा च न) केव्हाही (न उपसदत्) संप नये. अर्थात आम्हीदेखील तुमच्याप्रमाणे सतत दान देत राहू. ।। ५।।
भावार्थ
वरील अश्वीयुगल यांनी (जोड्या) ज्याप्रमाणे आपापल्या आध्यात्मिक, वैयक्तिक, सामाजिक, राष्ट्रीय, शिल्पात्मक, चिकित्सात्मक आदी दानाद्वारे आम्हास उपकृत करावे. तद्वत आम्हीही आमच्या शक्तीप्रमाणे इतरांना उपकृत केले पाहिजे. ।। ५।।
विशेष
या मंत्रात ङ्गशची, शचीफ ङ्गरातिः रातिःफ मध्ये तसेच ङ्गकदा च नफ व ङ्गकदा च नफमध्ये लाचानुप्रास अलंकार आहे. ।। ५।।
तमिल (1)
Word Meaning
செயல்களின் நிலயமே உன் பெரிய செயல்களால் இரவும் பகலும் உன் வாழ்த்தை அளிக்கவும். உங்களுக்கு அளிக்கப்படும் ஐசுவரியம் அழியாமலாகட்டும். எங்களால்
கொண்டுவரும் ஐசுவரியமும் க்ஷயமாகாமலாகட்டும்.
Acknowledgment
Book Scanning By:
Sri Durga Prasad Agarwal
Typing By:
Misc Websites, Smt. Premlata Agarwal
Conversion to Unicode/OCR By:
Dr. Naresh Kumar Dhiman (Chair Professor, MDS University, Ajmer)
Donation for Typing/OCR By:
N/A
First Proofing By:
Acharya Chandra Dutta Sharma
Second Proofing By:
Pending
Third Proofing By:
Pending
Donation for Proofing By:
Sri Dharampal Arya
Databasing By:
Sri Jitendra Bansal
Websiting By:
Sri Raj Kumar Arya
Donation For Websiting By:
N/A
Co-ordination By:
Sri Virendra Agarwal