Sidebar
सामवेद के मन्त्र
सामवेद - मन्त्रसंख्या 286
ऋषिः - भरद्वाजो बार्हस्पत्यः
देवता - इन्द्रः
छन्दः - बृहती
स्वरः - मध्यमः
काण्ड नाम - ऐन्द्रं काण्डम्
29
यः꣡ स꣢त्रा꣣हा꣡ विच꣢꣯र्षणि꣣रि꣢न्द्रं꣣ त꣡ꣳ हूम꣢हे व꣣य꣢म् । स꣡ह꣢स्रमन्यो तुविनृम्ण सत्पते꣣ भ꣡वा꣢ स꣣म꣡त्सु꣢ नो वृ꣣धे꣢ ॥२८६॥
स्वर सहित पद पाठयः꣢ । स꣣त्राहा꣢ । स꣣त्रा । हा꣢ । वि꣡च꣢꣯र्षणिः । वि । च꣣र्षणिः । इन्द्र꣣म् । तम् । हू꣣महे । वय꣢म् । स꣡ह꣢꣯स्रमन्यो । स꣡ह꣢꣯स्र । म꣣न्यो । तुविनृम्ण । तुवि । नृम्ण । सत्पते । सत् । पते । भ꣡व꣢꣯ । स꣣म꣡त्सु꣢ । स꣣ । म꣡त्सु꣢꣯ । नः꣣ । वृधे꣢ ॥२८६॥
स्वर रहित मन्त्र
यः सत्राहा विचर्षणिरिन्द्रं तꣳ हूमहे वयम् । सहस्रमन्यो तुविनृम्ण सत्पते भवा समत्सु नो वृधे ॥२८६॥
स्वर रहित पद पाठ
यः । सत्राहा । सत्रा । हा । विचर्षणिः । वि । चर्षणिः । इन्द्रम् । तम् । हूमहे । वयम् । सहस्रमन्यो । सहस्र । मन्यो । तुविनृम्ण । तुवि । नृम्ण । सत्पते । सत् । पते । भव । समत्सु । स । मत्सु । नः । वृधे ॥२८६॥
सामवेद - मन्त्र संख्या : 286
(कौथुम) पूर्वार्चिकः » प्रपाठक » 3; अर्ध-प्रपाठक » 2; दशतिः » 5; मन्त्र » 4
(राणानीय) पूर्वार्चिकः » अध्याय » 3; खण्ड » 6;
Acknowledgment
(कौथुम) पूर्वार्चिकः » प्रपाठक » 3; अर्ध-प्रपाठक » 2; दशतिः » 5; मन्त्र » 4
(राणानीय) पूर्वार्चिकः » अध्याय » 3; खण्ड » 6;
Acknowledgment
भाष्य भाग
हिन्दी (4)
विषय
अगले मन्त्र में यह कहा गया है कि कैसे परमेश्वर और राजा को हम पुकारें और उससे क्या याचना करें।
पदार्थ
(यः) जो परमात्मा वा राजा (सत्राहा) सत्य से असत्य का हनन करनेवाला अथवा सत्य व्यवहार करनेवाला और (विचर्षणिः) विशेष रूप से द्रष्टा है, (तम्) उस (इन्द्रम्) दुःख, विघ्न आदि के विदारक तथा सुख एवं ऐश्वर्य के प्रदाता परमात्मा और राजा को (वयम्) हम प्रजाजन (हूमहे) पुकारते हैं। हे (सहस्रमन्यो) पापों और पापियों के विनाशार्थ अनन्त उत्साह को धारण करनेवाले, (तुविनृम्ण) बहुत बली तथा बहुत धनी, (सत्पते) सज्जनों के पालक ! तू (समत्सु) जीवन के संघषों में एवं देवासुरसंग्रामों में (नः) हमारी (वृधे) वृद्धि के लिए (भव) हो ॥४॥ इस मन्त्र में अर्थश्लेष अलङ्कार है ॥४॥
भावार्थ
जैसे ब्रह्माण्ड में परमेश्वर सत्य का हन्ता, सर्वद्रष्टा, पापों को सहन न करनेवाला, बहुत बलवान्, बहुत धनवान् और देवासुरसंग्रामों में देवपुरुषों को विजय दिलानेवाला तथा बढ़ानेवाला है, वैसे ही राष्ट्र में राजा हो ॥४॥
पदार्थ
(यः-सत्राहा) जो सत्र—यज्ञ—अध्यात्म में आने वाला “सत्रं यज्ञमध्यात्मयज्ञमाहन्ति—आगच्छति” “हन हिंसागत्योः” [अदादि॰] ‘गत्यर्थेऽत्र हन धातुः’ (विचर्षणिः) द्रष्टा अन्तर्यामी होने से उपासक के अभिप्राय को जानने वाला है “विचर्षणिः पश्यतिकर्मसु नामशब्दः” [निघं॰ ३.११] (तम् ‘त्वाम्’-इन्द्रम्) उस तुझ ऐश्वर्यवान् परमात्मा को (वयम्) हम (हूमहे) अध्यात्मयज्ञ में आमन्त्रित करते हैं (सहस्रमन्यो) हे बहुत मननीय! या बहुत तेजोमय—अत्यन्त दीप्तिवाले! “मन्युर्मन्यतेर्दीप्तिकर्मणः” [नि॰ १०.२९] (तुविनृम्ण) बहुत मोक्षैश्वर्यरूप धन वाले “तुवि बहुनाम” [निघं॰ ३.१] “अमेन्यस्मे नृम्णानि धारयेत्यक्रुध्यन्नो धनानि धारयेत्येवैतदाह” [श॰ १४.२.२.३०] (सत्पते) सत्पुरुषों उपासकों के पालक परमात्मन्! तू (समत्सु नः-वृधे भव) विरोधी वृत्तियों के साथ हुए संघर्षों में हमारी वृद्धि के लिये हो।
भावार्थ
जो अध्यात्मयज्ञ में आने वाला द्रष्टा अन्तर्यामीरूप से उपासक के सद्भाव को जानने वाला है उस तुझ ऐश्वर्यवान् परमात्मा को हम अपने अध्यात्मयज्ञ में आमन्त्रित करते हैं, हे बहुत मनन करने योग्य या बहुत दीप्तिमन् प्रकाशस्वरूप बहुत धन मोक्षैश्वर्य वाले तथा सत्पुरुषों उपासकों के पालक परमात्मन्! तू विरोधी वृत्ति प्रवृत्तियों के संघर्षों में हमारी वृद्धि के लिये हो—सदा रह॥४॥
विशेष
ऋषिः—शंयुः (सुखस्वरूप परमात्मा का इच्छुक)॥<br>
विषय
ब्रह्मा, विष्णु, शिव
पदार्थ
मन्त्र में आराधना करते हैं कि हे प्रभो! आप (समत्सु) = काम-क्रोधादि के साथ निरन्तर चलनेवाले संग्रामों में (नः) = हमारी वृधे वृद्धि के लिए (भवः) = होओ- हमारी वृद्धि करो। हम क्रोधादि को युद्ध में पराजित करनेवाले हों । हे प्रभो! आप तो (सहस्त्रमन्यो) = अनन्त पज्ञानोंवाले हो (तुविनृण) = बहुत शक्तिवाले हो (सत्पते) = उत्तमता [व उत्तमजनों] के रक्षक हो। आपकी कृपा से मेरा मस्तिष्क ज्ञान से भरपूर हो, मेरी भुजाएँ शक्तिसम्पन्न हों, और मेरा मानस उत्तम सात्त्विक भावनाओंवाला हो।
इसी विचार से कि हम तीनों दृष्टिकोणों से उन्नत हों (वयम्) = हम (ते) = उस (इन्द्रम्) = परमैश्वर्यशाली प्रभु को (हूमहे) = पुकारते हैं (यः) = जो (विचर्षणि) = विशेषरूप से बड़ी सूक्ष्मता के साथ देखनेवाला है, वह हमारे गुप्त-से- गुप्त दोषों को जानता है। केवल जानता ही नहीं, (सत्रा-हा) = उन सबको नष्ट करनेवाला भी है। इन क्रोधादि को समाप्त करने में मेरा अपना सामर्थ्य नहीं है - प्रभु को ही इन्हें समाप्त करना है। मैं प्रभु को स्मरण करूँगा, स्मरण ही नहीं प्रभु के प्रति अपना समर्पण भी करूँगा तो वे प्रभु मेरे शत्रुओं को क्यों न समाप्त करेंगे? प्रभु के सम्पर्क में आकर तथा शक्ति-सम्पन्न बनकर मैं 'भरद्वाज' बनूँगा और ज्ञानी बनकर 'बार्हस्पत्य'। यह ज्ञान और शक्ति दोनों का समन्वय मुझे लक्ष्मी व सरस्वती का अधिष्ठान बनाएगा। मैं विष्णु और बनूँगा। उसी दिन वस्तुतः मैं शिव [कल्याण] को प्राप्त करूँगा।
भावार्थ
प्रभुकृपा से मैं आन्तर संग्रामों में विजयी बनूँ।
विषय
"Missing"
भावार्थ
भा० = ( यः ) = जो आत्मा ( सन्राहा ) = सब शत्रुओं का नाशक और ( विचर्षणिः ) = सब का द्रष्टा है । ( तं इन्द्रं ) = उस ऐश्वर्यवान् को ( वयम् हूमहे ) = हम पुकारते, स्मरण करते हैं। हे ( सहस्रमन्यो ) = सहस्त्रों मन्युओं, ज्ञानों से युक्त ! हे ( तुविनृम्ण ) = बहुधन ! हे ( सत्पते ) = सज्जनों के प्रतिपालक ! ( समत्सु ) = हमारे आनन्द उत्सवों के अवसरों पर ( नः वृधे ) = हमारी उन्नति के लिये ( भव ) = हो ।
देखो केनोपनिषद् में देवों की विजय कथा ।
टिप्पणी
२८६ – 'सहस्रमुष्क' इति पाठभेदः, अ० ।
ऋषि | देवता | छन्द | स्वर
ऋषिः - भरद्वाज:।
देवता - इन्द्रः।
छन्दः - बृहती।
स्वरः - मध्यमः।
संस्कृत (1)
विषयः
अथ कीदृशं परमेश्वरं राजानं च वयमाह्वयेम किं च तं याचेमहीत्याह।
पदार्थः
(यः) परमात्मा राजा वा (सत्राहा२) सत्रा सत्येन असत्यं हन्ति इति तथाविधः यद्वा, सत्रा सत्येन हन्ति गच्छति व्यवहरतीति सः। सत्रा इति सत्यनाम। निघं० ३।१०। हन हिंसागत्योः। (विचर्षणिः) विशेषेण द्रष्टा च अस्ति। विचर्षणिः इति पश्यतिकर्मसु पठितम्। निघं० ३।११। (तम् इन्द्रम्) विघ्नदुःखादिविदारकं सुखैश्वर्यप्रदं च परमात्मानं राजानं वा (वयम्) प्रजाजनाः (हूमहे) आह्वयामः। ह्वेञ् धातोः ‘बहुलं छन्दसि, अ० २।४।७३’ इति शपो लुकि ‘बहुलं छन्दसि’ अ० ६।१।३४ इति सम्प्रसारणे, पूर्वरूपे ‘हलः’ अ० ६।४।२ इति दीर्घत्वे रूपमिदम्। अत प्रत्यक्षकृतमाह। हे (सहस्रमन्यो३) पापानां पापिनां चोत्सादनार्थम् अनन्तोत्साहयुक्त ! (तुविनृम्ण) बहुबल ! बहुधन ! तुवि इति बहुनाम। निघं० ३।१। नृम्णम् इति बलनाम धननाम च। निघं० २।९, २।१०। (सत्पते) सतां पालक ! त्वम् (समत्सु४) जीवनसंघर्षेषु देवासुरसंग्रामेषु वा। समत्सु इति सङ्ग्रामनामसु पठितम्। निघं० २।१७। ‘समदः समदोः वाऽत्तेः, सम्मदो वा मदतेः’ इति निरुक्तम्। ९।१७। याः प्राप्य क्षत्रियाः संमाद्यन्ति हृष्यन्ति ताः समदः युद्धानि। (नः) अस्माकम् (वृधे) वर्धनाय (भव) वर्त्तस्व ॥४॥ अत्रार्थश्लेषालङ्कारः ॥४॥
भावार्थः
यथा ब्रह्माण्डे परमेश्वरोऽसत्यस्य, हन्ता, सर्वद्रष्टा, पापानामसहनो, बहुबलो, बहुधनः, सतां पालको, देवासुरसंग्रामेषु देवानां विजयप्रदः वर्धयिता च वर्तते तथैव राष्ट्रे राजा भवेत् ॥४॥५
टिप्पणीः
१. ऋ० ६।४६।३, ऋषिः शंयुः। ‘सहस्रमन्यो’ इत्यत्र ‘सहस्रमुष्क’ इति पाठः। २. यः सत्येन असत्यं हन्ति। इति ऋ० ४।१७।८ भाष्ये द०। सत्राहा सत्येन हन्ता सर्वदा वा हन्ता शत्रुम्—इति वि०। सर्वेषां शत्रूणां हन्ता—इति भ०। महतां शत्रूणां हन्ता—इति सा०। ३. मन्युः मन्यतेर्दीप्तिकर्मणः क्रोधकर्मणो वा, बहुदीप्ते बहुक्रोध वा—इति वि०। बहुकर्मन्—इति भ०। बहुविधं शत्रुनाशार्थं सहस्रसंख्याककोपयुक्तः, यद्वा मन्युः, क्रतुः सहस्रसंख्याकैः क्रतुभिः पूज्येन्द्र—इति सा०। ४. (समत्सु) धार्मिकाधार्मिकविरोधाख्येषु युद्धेषु इति ऋ० ३।४३।८ भाष्ये द०। ५. दयानन्दर्षिर्मन्त्रमिमम् ऋग्भाष्ये ‘मनुष्याः संग्रामे कथं वर्तेरन्’ इति विषये व्याख्यातवान्।
इंग्लिश (2)
Meaning
We call upon that God, Who slays the foes and is Far-seeing. O Master of infinite knowledge. Most Wealthy, Nourisher of noble persons, prosper us in life’s struggles.
Meaning
We invoke and adore Indra, lord of glory, constant watcher of humanity and human actions, and pray: O lord protector of truth, commanding infinite passion vitality and flames of fiery forces, master of universal wealth, be with us for our advancement in the struggles of life. (Rg. 6-46-3)
गुजराती (1)
पदार्थ
પદાર્થ : (यः स्वाहा) જે સત્ર-યજ્ઞ અધ્યાત્મમાં આવનાર (विचर्षणिः) દ્રષ્ટા અન્તર્યામી હોવાથી ઉપાસકના અભિપ્રાયને જાણનાર છે (तम् 'त्वाम्' इन्द्रम्) તે તું ઐશ્વર્યવાન પરમાત્માને (वयम्) અમે (हूमहे) અધ્યાત્મયજ્ઞમાં આમંત્રિત કરીએ છીએ. (सहस्रमन्यो) હે અત્યંત મનનીય અથવા અત્યંત તેજોમય-અત્યંત દીપ્તિમાન (तुविनृम्ण) અત્યંત મોક્ષ સ્વરૂપ ધનવાળા (सत्पते) સત્પુરુષો ઉપાસકોના પાલક પરમાત્મન્ ! તું (समत्सु नः वृधे भव) વિરોધી વૃત્તિઓની સાથેના સંઘર્ષોમાં અમારી વૃદ્ધિ માટે સાથે રહે. (૪)
भावार्थ
ભાવાર્થ : જે અધ્યાત્મયજ્ઞમાં આવનાર દ્રષ્ટા અન્તર્યામી રૂપથી ઉપાસકના સદ્ભાવને જાણનાર છે, તે તું ઐશ્વર્યવાન પરમાત્માને અમે અમારા અધ્યાત્મયજ્ઞમાં આમંત્રિત કરીએ છીએ, હે અત્યંત મનન કરવા યોગ્ય અથવા અત્યંત દીપ્તિમાન પ્રકાશસ્વરૂપ બહુ જ ધન મોક્ષ ઐશ્વર્યવાળા તથા સત્પુરુષો ઉપાસકોના પાલક પરમાત્મન્ ! તું વિરોધી વૃત્તિ પ્રવૃત્તિઓના સંઘર્ષોમાં અમારી વૃદ્ધિને માટે છું - સદા રહો. (૪)
उर्दू (1)
Mazmoon
گناہکاروں پر غُصّے کی آگ برسانے والا
Lafzi Maana
(یہ ستراہا وِچرشنی تم اِندرم ویمّ ہو مہے) جو بُروں کا ناشک اور بُرائی کا، اور سب کو دیکھنے والا ہے۔ اُس پرمیشور کو ہم یاد کرتے ہیں۔ (سہسرمینو تُوی نرمن ست پتے) ہے ہزاروں حرکات بد پر کرودھ کی آگ برسانے والے عظیم طاقت ور اور سچائی اور سچّوں کے محافظ (سمتسونہ آوردھے بھؤ) دیوا سُر سنگراموں (نیکی بدی کی جنگ) اور ہمارے جلسوں میں ہمیں خوشیاں دینے کے لئے آپ موجود ہوں۔
Tashree
دُشٹ سنگھارک ہے جو اور دیکھنا رہتا ہے سب کو، اُس سچائی اور سچوں کے محافظ کو بُلائیں۔
मराठी (2)
भावार्थ
जसा परमेश्वर ब्रह्मांडात सत्याने असत्याचे हनन करणारा, सर्वद्रष्टा, पाप सहन न करणारा, अत्यंत बलवान, अत्यंत धनवान व देवासुर संग्रामामध्ये देवपुरुषांना विजयी करविणारा व वाढविणारा आहे, तसाच राष्ट्रात राजा असावा ॥४॥
विषय
परमेश्वराला आणि राजाला आम्ही कसे आवाहन करावे ? त्याच्यापासून काय मानावे ?
शब्दार्थ
(यः) जो परमेश्वर अथवा राजा (सत्राहा) सत्याने असत्याघा विनाश करणारा अथवा सदा सत्य व्यवहार करणारा आणि (विचर्षणिः) विशेष रूपेण द्रष्टा आहे (तम्) त्या (इन्द्रम्) दुःख, विघ्न आदींचा जो विदारक व जो सुखदाता, त्या परमेश्वराला / राजाला (वयम्) आम्ही उपासक गण / प्रजानन (हूमहे) साह्यासाठी बोलावतो हे (सहस्त्रमन्यो) पाप- विनाशार्थ वा पापीजन - विनाशार्थ अत्यंत उत्साही असलेले आणि (तुविवृम्ण) महाबली व महाधनी (सत्यते) हे सज्जन पालक परमेश्वर / राजा, आपण (समत्सु) जीवन संघर्षामध्ये आणि देवासुर संग्रामामध्ये (आंतरिक दुष्ट वृत्ती / सद्वृत्ती युद्धात) आमचे (वृधे) उन्नती, वृद्धी वा विजयाचे कारण (भव) व्हा. ।। ४।।
भावार्थ
या मंत्रात अर्थश्लेष अलंकार आहे. ।। ४।।
विशेष
जसे ब्रह्मांडाध्ये परमेश्वर असत्य विनाशक सर्वद्रष्टा, पाप सहन न करणारा, अति बली, अति धनवान तसेच देवासुर संग्रामामध्ये देव पुरुषांना यश देणारा आणि त्यांची उन्नती करणारा आहे. राष्ट्रात राजाचीही हीच भूमिका असावी. ।। ४।।
तमिल (1)
Word Meaning
சதா காலம் சத்துருக்களைக் கொல்லும் எங்கும் காண்பவனான இந்திரனை அழைக்கிறோம். ஆயிரமாயிரமான கோபத்தோடு வீரர்களின் தலைவனே!வெகு ஐசுவரியமுள்ளவனே ! யுத்தங்களில் எங்களுக்கு உதவிசெய்து ஐயமுடனாக்கவும்.
Acknowledgment
Book Scanning By:
Sri Durga Prasad Agarwal
Typing By:
Misc Websites, Smt. Premlata Agarwal
Conversion to Unicode/OCR By:
Dr. Naresh Kumar Dhiman (Chair Professor, MDS University, Ajmer)
Donation for Typing/OCR By:
N/A
First Proofing By:
Acharya Chandra Dutta Sharma
Second Proofing By:
Pending
Third Proofing By:
Pending
Donation for Proofing By:
Sri Dharampal Arya
Databasing By:
Sri Jitendra Bansal
Websiting By:
Sri Raj Kumar Arya
Donation For Websiting By:
N/A
Co-ordination By:
Sri Virendra Agarwal