Sidebar
सामवेद के मन्त्र
सामवेद - मन्त्रसंख्या 319
ऋषिः - गौरिवीतिः शाक्त्यः
देवता - इन्द्रः
छन्दः - त्रिष्टुप्
स्वरः - धैवतः
काण्ड नाम - ऐन्द्रं काण्डम्
5
व꣡यः꣢ सुप꣣र्णा꣡ उ꣢꣯प सेदु꣣रि꣡न्द्रं꣢ प्रि꣣य꣡मे꣢धा꣣ ऋ꣡ष꣢यो꣣ ना꣡ध꣢मानाः । अ꣡प꣢ ध्वा꣣न्त꣡मू꣢र्णु꣣हि꣢ पू꣣र्धि꣡ चक्षु꣢꣯र्मुमु꣣ग्ध्या꣢३꣱स्मा꣢न्नि꣣ध꣡ये꣢व ब꣣द्धा꣢न् ॥३१९॥
स्वर सहित पद पाठव꣡यः꣢꣯ । सु꣣पर्णाः । सु꣣ । पर्णाः꣢ । उ꣡प꣢꣯ । से꣣दुः । इ꣡न्द्र꣢꣯म् । प्रि꣣य꣡मे꣢धाः । प्रि꣣य꣢ । मे꣣धाः । ऋ꣡ष꣢꣯यः । ना꣡ध꣢꣯मानाः । अ꣡प꣢꣯ । ध्वा꣣न्त꣢म् । ऊ꣣र्णुहि꣢ । पू꣣र्धि꣢ । च꣡क्षुः꣢ । मु꣣मुग्धि꣢ । अ꣣स्मा꣢न् । नि꣣ध꣡या꣢ । नि꣣ । ध꣡या꣢꣯ । इ꣣व । बद्धा꣢न् ॥३१९॥
स्वर रहित मन्त्र
वयः सुपर्णा उप सेदुरिन्द्रं प्रियमेधा ऋषयो नाधमानाः । अप ध्वान्तमूर्णुहि पूर्धि चक्षुर्मुमुग्ध्या३स्मान्निधयेव बद्धान् ॥३१९॥
स्वर रहित पद पाठ
वयः । सुपर्णाः । सु । पर्णाः । उप । सेदुः । इन्द्रम् । प्रियमेधाः । प्रिय । मेधाः । ऋषयः । नाधमानाः । अप । ध्वान्तम् । ऊर्णुहि । पूर्धि । चक्षुः । मुमुग्धि । अस्मान् । निधया । नि । धया । इव । बद्धान् ॥३१९॥
सामवेद - मन्त्र संख्या : 319
(कौथुम) पूर्वार्चिकः » प्रपाठक » 4; अर्ध-प्रपाठक » 1; दशतिः » 3; मन्त्र » 7
(राणानीय) पूर्वार्चिकः » अध्याय » 3; खण्ड » 9;
Acknowledgment
(कौथुम) पूर्वार्चिकः » प्रपाठक » 4; अर्ध-प्रपाठक » 1; दशतिः » 3; मन्त्र » 7
(राणानीय) पूर्वार्चिकः » अध्याय » 3; खण्ड » 9;
Acknowledgment
Mazmoon - پکشیوں کی طرح جال میں بندھے ہُوئے ہمیں چھڑاؤ
Lafzi Maana -
(پریہ میدھا رِشیا) بھگوان کی بھگتی کے پیارے ست پُرش رِشی گن پرارتھنا یا فریاد کرتے ہوئے (اِندرم اُپ سیدُو) پرماتما کے نزدیک تر ہو کر دھیان میں لین ہو جاتے ہیں، (سُپر ناہ دیہ) جیسے پکشی اُڑائیں بھرتے ہیں، وہ بھی ایشور میں اُڑائیں بھرتے ہوئے کہتے جاتے ہیں کہ ہے پرمیشور! ہمارے (دُھوانتم اپ ارنُوہی) اگیان اندھکار کے پردے کو ہٹا دیجئے، ہماری (چکھشو پُوردھی) نظرِ رُوح کو بھر دیجئے (ادھیاتمک درشٹی) (اسمان مُومگدھی) ہمیں مُکت کر دیجئے۔ ہم پکشیوں کی (اِو) طرح (نِدھیا بدھوان) دُنیا کے جال میں پھنس رہے ہیں۔
Tashree -
جال میں پھنسے ہوئے اگیان کے وش ہو رہے، مُکت کر دو اِیش پیارے دھیان میں ہیں کھو رہے۔
इस भाष्य को एडिट करें