Loading...

सामवेद के मन्त्र

सामवेद - मन्त्रसंख्या 320
ऋषिः - वेनो भार्गवः देवता - वेनः छन्दः - त्रिष्टुप् स्वरः - धैवतः काण्ड नाम - ऐन्द्रं काण्डम्
3

ना꣡के꣢ सुप꣣र्ण꣢꣯मुप꣣ य꣡त्पत꣢꣯न्तꣳ हृ꣣दा꣡ वेन꣢꣯न्तो अ꣣भ्य꣡च꣢क्षत त्वा । हि꣡र꣢ण्यपक्षं꣣ व꣡रु꣢णस्य दू꣣तं꣢ य꣣म꣢स्य꣣ यो꣡नौ꣢ शकु꣣नं꣡ भु꣢र꣣ण्यु꣢म् ॥३२०॥

स्वर सहित पद पाठ

ना꣡के꣢꣯ । सु꣣पर्ण꣢म् । सु꣣ । पर्ण꣢म् । उ꣡प꣢꣯ । यत् । प꣡त꣢꣯न्तम् । हृ꣣दा꣢ । वे꣡न꣢꣯न्तः । अ꣣भ्य꣡च꣢क्षत । अ꣣भि । अ꣡च꣢꣯क्षत । त्वा꣣ । हि꣡र꣢꣯ण्यपक्ष꣣म् । हि꣡र꣢꣯ण्य । प꣣क्षम् । व꣡रु꣢꣯णस्य । दू꣣त꣢म् । य꣣म꣡स्य꣢ । यो꣡नौ꣢꣯ । श꣣कुन꣢म् । भु꣣रण्यु꣢म् ॥३२०॥


स्वर रहित मन्त्र

नाके सुपर्णमुप यत्पतन्तꣳ हृदा वेनन्तो अभ्यचक्षत त्वा । हिरण्यपक्षं वरुणस्य दूतं यमस्य योनौ शकुनं भुरण्युम् ॥३२०॥


स्वर रहित पद पाठ

नाके । सुपर्णम् । सु । पर्णम् । उप । यत् । पतन्तम् । हृदा । वेनन्तः । अभ्यचक्षत । अभि । अचक्षत । त्वा । हिरण्यपक्षम् । हिरण्य । पक्षम् । वरुणस्य । दूतम् । यमस्य । योनौ । शकुनम् । भुरण्युम् ॥३२०॥

सामवेद - मन्त्र संख्या : 320
(कौथुम) पूर्वार्चिकः » प्रपाठक » 4; अर्ध-प्रपाठक » 1; दशतिः » 3; मन्त्र » 8
(राणानीय) पूर्वार्चिकः » अध्याय » 3; खण्ड » 9;
Acknowledgment

Lafzi Maana -

پرمیشور! (ہرداوے ننتا) دِل سے چاہنے والے (ناکے تُو ابھی اچکھشت) سورگ لوک یعنی دُکھ رہت آنند کے ماحول میں آپ کو ظاہر ظہور کر ہی لیتے ہیں (اُپ پتنتم) آپ کے نزدیک تربیٹھ کر ہردیہ آکاش میں آنند کی اُڑائیں لے رہے ہوتے ہیں۔ (ہرنیہ پکھشم) سونے کی طرح چمکتے ہوئے سُوریہ تارے وغیرہ جو آپ کے پنکھ ہیں، اِن کے خوبصورت ماحول میں ہمیں دِلی آنند کی پریرنا دینے والے اگیان کے ناشک ہیں اور (یمسیہ یونؤ) یم نیم پالن کرنے والے بلا ناغہ آپ کے دھیان میں بیٹھ کر ستیہ کرم کانڈی اُپاسکوں کا گھر ہیں، (بُھر نُیوّم) اُن کا پالن پوشن کرتے ہیں۔

Tashree -

سندر سنہرے پنکھ والے سُوریہ وت ہو چمک رہے، شریشٹھتا، آنند دائیک ہو کے درشن دے رہے۔

इस भाष्य को एडिट करें
Top