Loading...

सामवेद के मन्त्र

सामवेद - मन्त्रसंख्या 324
ऋषिः - द्युतानो मारुतः देवता - इन्द्रः छन्दः - त्रिष्टुप् स्वरः - धैवतः काण्ड नाम - ऐन्द्रं काण्डम्
2

वृ꣣त्र꣡स्य꣢ त्वा श्व꣣स꣢था꣣दी꣡ष꣢माणा꣣ वि꣡श्वे꣢ दे꣣वा꣡ अ꣢जहु꣣र्ये꣡ सखा꣢꣯यः । म꣣रु꣡द्भि꣢रिन्द्र स꣣ख्यं꣡ ते꣢ अ꣣स्त्व꣢थे꣣मा꣢꣫ विश्वा꣣: पृ꣡त꣢ना जयासि ॥३२४॥

स्वर सहित पद पाठ

वृ꣣त्र꣡स्य꣢ । त्वा꣣ । श्वस꣡था꣢त् । ई꣡ष꣢꣯माणाः । वि꣡श्वे꣢꣯ । दे꣣वाः꣢ । अ꣣जहुः । ये꣢ । स꣡खा꣢꣯यः । स । खा꣣यः । मरु꣡द्भिः꣢ । इ꣣न्द्र । सख्य꣢म् । स꣣ । ख्य꣢म् । ते꣣ । अस्तु । अ꣡थ꣢꣯ । इ꣣माः꣢ । वि꣡श्वाः꣢꣯ । पृ꣡त꣢꣯नाः । ज꣣यासि ॥३२४॥


स्वर रहित मन्त्र

वृत्रस्य त्वा श्वसथादीषमाणा विश्वे देवा अजहुर्ये सखायः । मरुद्भिरिन्द्र सख्यं ते अस्त्वथेमा विश्वा: पृतना जयासि ॥३२४॥


स्वर रहित पद पाठ

वृत्रस्य । त्वा । श्वसथात् । ईषमाणाः । विश्वे । देवाः । अजहुः । ये । सखायः । स । खायः । मरुद्भिः । इन्द्र । सख्यम् । स । ख्यम् । ते । अस्तु । अथ । इमाः । विश्वाः । पृतनाः । जयासि ॥३२४॥

सामवेद - मन्त्र संख्या : 324
(कौथुम) पूर्वार्चिकः » प्रपाठक » 4; अर्ध-प्रपाठक » 1; दशतिः » 4; मन्त्र » 2
(राणानीय) पूर्वार्चिकः » अध्याय » 3; खण्ड » 10;
Acknowledgment

Lafzi Maana -

ہے اِندر پرماتمن! (وِشوے دیو) سبھی حواسِ خمسہ جو دوست بنے ہوئے تھے (ورِترسیہ شوشتھات اِیش مانہ) وہ سب پاپی راکھشس رُوپ سانپ کی پُھنکار سے بھاگ رہے ہیں۔ اور اِنہی نے آپ کو ہم سے جُدا کر دیا ہے، مگر (مُردبھی تے سکھیّم استو) پرانا یام طریقہ کار سے جب ہمارا آپ کے ساتھ پھر رابطہ قائم ہو جاتا ہے، (اتھ) تب بدی کی (اِما وِشواہ پرتناہ جیاسی) اِن سب شیطانی طاقتوں کو آپ فتح کرا دیتے ہیں۔

Tashree -

اِندریاں دب کر بدی سے چھوڑتیں جب ساتھ ہمارا، قابُو پا کر نفس پر تُم کو رِجھا لگتا کنارا۔

इस भाष्य को एडिट करें
Top