Sidebar
सामवेद के मन्त्र
सामवेद - मन्त्रसंख्या 323
ऋषिः - द्युतानो मारुतः
देवता - इन्द्रः
छन्दः - त्रिष्टुप्
स्वरः - धैवतः
काण्ड नाम - ऐन्द्रं काण्डम्
2
अ꣡व꣢ द्र꣣प्सो꣡ अ꣢ꣳशु꣣म꣡ती꣢मतिष्ठदीया꣣नः꣢ कृ꣣ष्णो꣢ द꣣श꣡भिः꣢ स꣣ह꣡स्रैः꣢ । आ꣢व꣣त्त꣢꣫मिन्द्रः꣣ श꣢च्या꣣ ध꣡म꣢न्त꣣म꣢प꣣ स्नी꣡हि꣢तिं नृ꣣म꣡णा꣢ अध꣣द्राः꣢ ॥३२३॥
स्वर सहित पद पाठअ꣡व꣢꣯ । द्र꣣प्सः꣢ । अ꣣ऽशुम꣡ती꣢म् । अ꣣तिष्ठत् । ईयानः꣢ । कृ꣣ष्णः꣢ । द꣣श꣡भिः꣢ । स꣣ह꣡स्रैः꣢ । आ꣡व꣢꣯त् । तम् । इ꣡न्द्रः꣢꣯ । श꣡च्या꣢꣯ । ध꣡म꣢꣯न्तम् । अ꣡प꣢꣯ । स्नी꣡हि꣢꣯तिम् । नृ꣣म꣡णाः꣢ । नृ꣣ । म꣡नाः꣢꣯ । अ꣣धत् । राः꣢ ॥३२३॥
स्वर रहित मन्त्र
अव द्रप्सो अꣳशुमतीमतिष्ठदीयानः कृष्णो दशभिः सहस्रैः । आवत्तमिन्द्रः शच्या धमन्तमप स्नीहितिं नृमणा अधद्राः ॥३२३॥
स्वर रहित पद पाठ
अव । द्रप्सः । अऽशुमतीम् । अतिष्ठत् । ईयानः । कृष्णः । दशभिः । सहस्रैः । आवत् । तम् । इन्द्रः । शच्या । धमन्तम् । अप । स्नीहितिम् । नृमणाः । नृ । मनाः । अधत् । राः ॥३२३॥
सामवेद - मन्त्र संख्या : 323
(कौथुम) पूर्वार्चिकः » प्रपाठक » 4; अर्ध-प्रपाठक » 1; दशतिः » 4; मन्त्र » 1
(राणानीय) पूर्वार्चिकः » अध्याय » 3; खण्ड » 10;
Acknowledgment
(कौथुम) पूर्वार्चिकः » प्रपाठक » 4; अर्ध-प्रपाठक » 1; दशतिः » 4; मन्त्र » 1
(राणानीय) पूर्वार्चिकः » अध्याय » 3; खण्ड » 10;
Acknowledgment
Mazmoon - بُرے خیالات کو اِیشور دبا دیتا ہے!
Lafzi Maana -
یوگ ابھیاس سے من میں پیدا (انشُومتی م) نیک خیالات (شُبھ چِت وِرتیاں) کو بار بار (کرشنہ درپسہ دی نہ) خیالاتِ بدآ آ کر تنگ کرتے رہتے ہیں اور چِت میں (دش بھی سہسری اواتشِٹھت) بے شمار شکلیں بنا کر آٹھہرتی ہیں (دھمنتم تم سنیہتم) سانپ کی طرح چھنکارتی ہوئیں ناش کرنے والی کالی چِت وِرتیوں و (نرمناہ اندر) بھگتوں کا پیارا بھگوان (پشچیا اپ آادت ادھ درا) اپنی خصوصی طاقت سے ہٹا کر دور بھگا دیتا ہے۔
Tashree -
یوگ کے ابھیاس سے پیدا ہوئے جو نیک فال، روک رستہ بیچ میں وارد ہوئے آید خیال، آ گئے بھگوان رکھشا میں دِیا اُن کو نکال۔
इस भाष्य को एडिट करें