Loading...

सामवेद के मन्त्र

सामवेद - मन्त्रसंख्या 327
ऋषिः - वामदेवो गोतमः देवता - इन्द्रः छन्दः - त्रिष्टुप् स्वरः - धैवतः काण्ड नाम - ऐन्द्रं काण्डम्
3

मे꣣डिं꣡ न त्वा꣢꣯ व꣣ज्रि꣡णं꣢ भृष्टि꣣म꣡न्तं꣢ पुरुध꣣स्मा꣡नं꣢ वृष꣣भ꣢ꣳ स्थि꣣र꣡प्स्नु꣢म् । क꣣रो꣢꣯ष्यर्य꣣स्त꣡रु꣢षीर्दुव꣣स्यु꣡रिन्द्र꣢꣯ द्यु꣣क्षं꣡ वृ꣢त्र꣣ह꣡णं꣢ गृणीषे ॥३२७

स्वर सहित पद पाठ

मे꣣डि꣢म् । न । त्वा꣣ । वज्रि꣡ण꣢म् । भृ꣣ष्टिम꣡न्त꣢म् । पु꣣रुधस्मा꣡न꣢म् । पु꣣रु । धस्मा꣡न꣢म् । वृ꣣षभ꣢म् । स्थि꣣र꣡प्स्नु꣢म् । स्थि꣣र꣢ । प्स्नु꣣म् । करो꣡षि꣢ । अ꣡र्यः꣢꣯ । त꣡रु꣢꣯षीः । दु꣣वस्युः꣢ । इ꣡न्द्र꣢꣯ । द्यु꣣क्ष꣢म् । द्यु꣣ । क्ष꣢म् । वृ꣣त्रह꣡ण꣢म् । वृ꣣त्र । ह꣡न꣢꣯म् । गृ꣣णीषे ॥३२७॥


स्वर रहित मन्त्र

मेडिं न त्वा वज्रिणं भृष्टिमन्तं पुरुधस्मानं वृषभꣳ स्थिरप्स्नुम् । करोष्यर्यस्तरुषीर्दुवस्युरिन्द्र द्युक्षं वृत्रहणं गृणीषे ॥३२७


स्वर रहित पद पाठ

मेडिम् । न । त्वा । वज्रिणम् । भृष्टिमन्तम् । पुरुधस्मानम् । पुरु । धस्मानम् । वृषभम् । स्थिरप्स्नुम् । स्थिर । प्स्नुम् । करोषि । अर्यः । तरुषीः । दुवस्युः । इन्द्र । द्युक्षम् । द्यु । क्षम् । वृत्रहणम् । वृत्र । हनम् । गृणीषे ॥३२७॥

सामवेद - मन्त्र संख्या : 327
(कौथुम) पूर्वार्चिकः » प्रपाठक » 4; अर्ध-प्रपाठक » 1; दशतिः » 4; मन्त्र » 5
(राणानीय) पूर्वार्चिकः » अध्याय » 3; खण्ड » 10;
Acknowledgment

Lafzi Maana -

(میڈیم نابجرنم) وید بانی کے بجر (ہتھیار) سے (بھرشٹم انتم) بُرائیوں کا ناش کرنے والے (پُرو دھسمانم) پاپوں کو پوری طرح بھسم کر دینے والے (ورشبھم) سچے عابدوں پر سُکھوں کی درشا کرنے والے (ستھر پُسنم) سدا آنند سروپ (دئیوکھشم) سدا پرکاشمان (ورِترہنم) کام کرودھ وغیرہ اور وِگھن بادھاؤں کو دُور کرنے والے اِندر پرمیشور! میں آپ کی (گرنیشے) سُتتی (حمد و ثنا) کرتا ہوں۔ (دُوسُیو) میں عابد آپ کی اُپاسنا کرنے والا ہوں، (اِریہ) آپ میرے مالک ہیں، (ترُوشی کروشی) میرے پر حملہ کرنے والی بدیوں کو نشٹ کیجئے۔

Tashree -

میں اُپاسک گاتا ہوں گُن کیرتن تیر سے سدا، کام کرودھ لوبھ اور سوہ آدی بُرائیوں سے بچا۔

इस भाष्य को एडिट करें
Top