Sidebar
सामवेद के मन्त्र
सामवेद - मन्त्रसंख्या 338
ऋषिः - विश्वामित्रो गाथिनः
देवता - इन्द्रः
छन्दः - त्रिष्टुप्
स्वरः - धैवतः
काण्ड नाम - ऐन्द्रं काण्डम्
4
इ꣡न्द्रा꣢पर्वता बृह꣣ता꣡ रथे꣢꣯न वा꣣मी꣢꣫रिष꣣ आ꣡ व꣢हतꣳ सु꣣वी꣡राः꣢ । वी꣣त꣢ꣳ ह꣣व्या꣡न्य꣢ध्व꣣रे꣡षु꣢ देवा꣣ व꣡र्धे꣢थां गी꣣र्भी꣡रिड꣢꣯या꣣ म꣡द꣢न्ता ॥३३८॥
स्वर सहित पद पाठइ꣡न्द्रा꣢꣯पर्वता । बृ꣣हता꣢ । र꣡थे꣢꣯न । वा꣣मीः꣢ । इ꣡षः꣢ । आ । व꣣हतम् । सुवी꣡राः꣢ । सु꣣ । वी꣡राः꣢꣯ । वी꣣त꣢म् । ह꣣व्या꣡नि꣢ । अ꣣ध्वरे꣡षु꣢ । दे꣣वा । व꣡र्धे꣢꣯थाम् । गी꣣र्भिः꣢ । इ꣡ड꣢꣯या । म꣡द꣢꣯न्ता ॥३३८॥
स्वर रहित मन्त्र
इन्द्रापर्वता बृहता रथेन वामीरिष आ वहतꣳ सुवीराः । वीतꣳ हव्यान्यध्वरेषु देवा वर्धेथां गीर्भीरिडया मदन्ता ॥३३८॥
स्वर रहित पद पाठ
इन्द्रापर्वता । बृहता । रथेन । वामीः । इषः । आ । वहतम् । सुवीराः । सु । वीराः । वीतम् । हव्यानि । अध्वरेषु । देवा । वर्धेथाम् । गीर्भिः । इडया । मदन्ता ॥३३८॥
सामवेद - मन्त्र संख्या : 338
(कौथुम) पूर्वार्चिकः » प्रपाठक » 4; अर्ध-प्रपाठक » 1; दशतिः » 5; मन्त्र » 7
(राणानीय) पूर्वार्चिकः » अध्याय » 3; खण्ड » 11;
Acknowledgment
(कौथुम) पूर्वार्चिकः » प्रपाठक » 4; अर्ध-प्रपाठक » 1; दशतिः » 5; मन्त्र » 7
(राणानीय) पूर्वार्चिकः » अध्याय » 3; खण्ड » 11;
Acknowledgment
Mazmoon - بادلوں کی طرح آنند برسانے والے
Lafzi Maana -
(اِندر اپروتا) بادلوں کی طرح، ایشوریہ اور آنند کی ورشا کرنے والے بھگوان! (برہتا رتھیں وامی رِش آوہتم) اِس مہان سنسار رُوپی رتھ سے آپ ہمیں منو ہر اُتم حسب خواہش پھلوں کو حاصل کراؤ اور ہمیں (سُوویراہ) وِیر شُور سنتان پردان کرو (دیوا ادھوریشُو ہویانی ویتم) آپ کیونکہ ایشوریہ اور آنند دونوں کے بھنڈار ہیں، لہٰذا پریم بھگتی پُورن یگیوں میں ہماری آہوتی رُوپ بھینٹوں کو سویکار کیجئے اور (ڈیاگیر بھی مدنتاور دھے تھام) اُس سے آنندت ہو کر ہمیں بڑھائیں۔
Tashree -
ہے اِندر پربت کی طرح آنند کی وَرشا کرو، یگیہ میں بیٹھو ہمارے وِیر وَر سنتان دو۔
इस भाष्य को एडिट करें