Sidebar
सामवेद के मन्त्र
सामवेद - मन्त्रसंख्या 337
ऋषिः - वामदेवो गौतमः
देवता - इन्द्रः
छन्दः - त्रिष्टुप्
स्वरः - धैवतः
काण्ड नाम - ऐन्द्रं काण्डम्
3
यं꣢ वृ꣣त्रे꣡षु꣢ क्षि꣣त꣢य꣣ स्प꣡र्ध꣢माना꣣ यं꣢ यु꣣क्ते꣡षु꣢ तु꣣र꣡य꣢न्तो ह꣡व꣢न्ते । य꣡ꣳ शूर꣢꣯सातौ꣣ य꣢म꣣पा꣡मुप꣢꣯ज्म꣣न्यं꣡ विप्रा꣢꣯सो वा꣣ज꣡य꣢न्ते꣣ स꣡ इन्द्रः꣢꣯ ॥३३७
स्वर सहित पद पाठय꣢म् । वृ꣣त्रे꣡षु꣢ । क्षि꣣त꣡यः꣣ । स्प꣡र्ध꣢꣯मानाः । यम् । यु꣣क्ते꣡षु꣢ । तु꣣र꣡य꣢न्तः । ह꣡व꣢꣯न्ते । यम् । शू꣡र꣢꣯सातौ । शू꣡र꣢꣯ । सा꣣तौ । य꣢म् । अ꣣पा꣢म् । उ꣡प꣢꣯ज्मन् । उ꣡प꣢꣯ । ज्म꣣न् । य꣢म् । वि꣡प्रा꣢꣯सः । वि । प्रा꣣सः । वाज꣡य꣢न्ते । सः । इ꣡न्द्रः꣢꣯ ॥३३७॥
स्वर रहित मन्त्र
यं वृत्रेषु क्षितय स्पर्धमाना यं युक्तेषु तुरयन्तो हवन्ते । यꣳ शूरसातौ यमपामुपज्मन्यं विप्रासो वाजयन्ते स इन्द्रः ॥३३७
स्वर रहित पद पाठ
यम् । वृत्रेषु । क्षितयः । स्पर्धमानाः । यम् । युक्तेषु । तुरयन्तः । हवन्ते । यम् । शूरसातौ । शूर । सातौ । यम् । अपाम् । उपज्मन् । उप । ज्मन् । यम् । विप्रासः । वि । प्रासः । वाजयन्ते । सः । इन्द्रः ॥३३७॥
सामवेद - मन्त्र संख्या : 337
(कौथुम) पूर्वार्चिकः » प्रपाठक » 4; अर्ध-प्रपाठक » 1; दशतिः » 5; मन्त्र » 6
(राणानीय) पूर्वार्चिकः » अध्याय » 3; खण्ड » 11;
Acknowledgment
(कौथुम) पूर्वार्चिकः » प्रपाठक » 4; अर्ध-प्रपाठक » 1; दशतिः » 5; मन्त्र » 6
(राणानीय) पूर्वार्चिकः » अध्याय » 3; खण्ड » 11;
Acknowledgment
Mazmoon - وُہ ہے اِندر پرمیشور
Lafzi Maana -
(یم ورِتریشوکھشتی یا سپردھ مانہ ہونتے) جب بُرے خیال عقلِ سلیم پر غلبہ کر لیتے ہیں تب اُپاسک لوگ ایک دوسرے سے بڑھ چڑہ کر جس کو پکارتے یا بُلاتے ہیں (یُکتشو تُر منتہ یم) اور یوگ سادھنا میں بڑھے ہوئے یوگی جن جس کو پالنے کی زبردست خواہش کرتے ہیں اور (یم شُورساتؤ) شرارتی عناصر کو دبانے کی طاقت حاصل کرنے کے لئے جس کو بُلایا جاتاہ ے اور (اپام اُپ جمن یم) آبیاری کرنے کے بعد پیداوار بڑھانے کی خواہش سے کسان لوگ جس کو پکارتے ہیں اور (وپراسہ ہم واجینتے) دانشور لوگ عقل و دانش کے حُصول سے جس کی پرارتھنا کرتے ہیں (سہ اِندر) وہ ہی اِندر ہے۔
Tashree -
گھر کر بُدی سے اور پانے نیک عقل جس کو پُکاریں، وہ جگت کا اِندر، جس کو سب طرف سے سب پُکاریں۔
इस भाष्य को एडिट करें