Loading...

सामवेद के मन्त्र

सामवेद - मन्त्रसंख्या 341
ऋषिः - गोतमो राहूगणः देवता - इन्द्रः छन्दः - त्रिष्टुप् स्वरः - धैवतः काण्ड नाम - ऐन्द्रं काण्डम्
1

को꣢ अ꣣द्य꣡ यु꣢ङ्क्ते धु꣣रि꣢꣫ गा ऋ꣣त꣢स्य꣣ शि꣡मी꣢वतो भा꣣मि꣡नो꣢ दुर्हृणा꣣यू꣢न् । आ꣣स꣡न्ने꣢षामप्सु꣣वा꣡हो꣢ मयो꣣भू꣡न्य ए꣢꣯षां भृ꣣त्या꣢मृ꣣ण꣢ध꣣त्स꣡ जी꣢वात् ॥३४१॥

स्वर सहित पद पाठ

कः꣢ । अ꣣द्य꣢ । अ꣣ । द्य꣢ । यु꣣ङ्क्ते । धुरि꣢ । गाः । ऋ꣣त꣡स्य꣢ । शि꣡मी꣢꣯वतः । भा꣣मि꣡नः꣢ । दु꣣र्हृणायू꣢न् । दुः꣣ । हृणायू꣢न् । आ꣣स꣢न् । ए꣣षाम् । अप्सुवा꣡हः꣢ । अ꣣प्सु । वा꣡हः꣢꣯ । म꣣योभू꣢न् । म꣣यः । भू꣢न् । यः । ए꣣षाम् । भृत्या꣢म् । ऋ꣣ण꣡ध꣢त् । सः । जी꣣वात् ॥३४१॥


स्वर रहित मन्त्र

को अद्य युङ्क्ते धुरि गा ऋतस्य शिमीवतो भामिनो दुर्हृणायून् । आसन्नेषामप्सुवाहो मयोभून्य एषां भृत्यामृणधत्स जीवात् ॥३४१॥


स्वर रहित पद पाठ

कः । अद्य । अ । द्य । युङ्क्ते । धुरि । गाः । ऋतस्य । शिमीवतः । भामिनः । दुर्हृणायून् । दुः । हृणायून् । आसन् । एषाम् । अप्सुवाहः । अप्सु । वाहः । मयोभून् । मयः । भून् । यः । एषाम् । भृत्याम् । ऋणधत् । सः । जीवात् ॥३४१॥

सामवेद - मन्त्र संख्या : 341
(कौथुम) पूर्वार्चिकः » प्रपाठक » 4; अर्ध-प्रपाठक » 1; दशतिः » 5; मन्त्र » 10
(राणानीय) पूर्वार्चिकः » अध्याय » 3; खण्ड » 11;
Acknowledgment

Lafzi Maana -

(کہ ادّیہ رِتسیہ دُھری گاہُ نیکتے) کون ہے جو آج کے زمانہ میں ستیہ کی دُھری میں بانی کو جتتا ہے یعنی حق کی آواز کو بلند کرتا ہے اور پھر اُس کا ملنا تو اور مشکل ہے جو آدمی کہ (شمی وتہ بھامِنہ بُرہنایُون) اُس ستیہ بانی کے مطابق جس کا عمل ہو اور پھر اُس ستیہ بانی کو بِنا جھجک اور خوف کے برملا بول سکے؟ ہاں! ایسی ستیہ بانی اورک رم (ایشام آسن) اُن عابد اُپاسکوں کے ہوتے ہیں کہ جن کے (اپ سُوواہ) رس اور لہو کے اندر ایک ایک رگ میں اُس کا پرواہ چل رہا ہے۔ بلاشک ایسی ستیہ بانی کے نتائج یا ثمر (میوبھُون) لاانتہا خوشیوں کو دینے والے ہوتے ہیں، (یہ اشیام بُھوتیام رِن دھت سہ جِیوات) جو آدمی اِس ستیہ بانی کا بندہ بے دام ہو جاتا ہے، وہی حقیقت میں زندہ ہے۔ دوسرے تو مَرے سمان ہیں۔ (مہا پُرشوں کے جیون شاہد ہیں)۔

Tashree -

ہے کون ایسا آج جو بے خوف ہو کر سچ کہے، جیسا کہے، ویسا کرے، بندہ خُدا وہ ہی جِئے۔

इस भाष्य को एडिट करें
Top