Loading...

सामवेद के मन्त्र

सामवेद - मन्त्रसंख्या 353
ऋषिः - वामदेवो गौतमः, शाकपूतो वा देवता - इन्द्रः छन्दः - अनुष्टुप् स्वरः - गान्धारः काण्ड नाम - ऐन्द्रं काण्डम्
1

आ꣡ नो꣢ वयोवयःश꣣यं꣢ म꣣हा꣡न्तं꣢ गह्वरे꣣ष्ठां꣢ म꣣हा꣡न्तं꣢ पूर्वि꣣ने꣢ष्ठाम् । उ꣣ग्रं꣢꣫ वचो꣣ अ꣡पा꣢वधीः ॥३५३

स्वर सहित पद पाठ

आ꣢ । नः꣣ । वयोवयश्शय꣢म् । व꣣योवयः । शय꣢म् । म꣣हा꣡न्त꣢म् । ग꣣ह्वरेष्ठा꣢म् । ग꣣ह्वरे । स्था꣢म् । म꣣हा꣡न्तं꣢ । पू꣣र्विनेष्ठा꣢म् । पू꣣र्विने । स्था꣢म् । उ꣣ग्र꣢म् । व꣡चः꣢꣯ । अ꣡प꣢꣯ । अ꣣वधीः ॥३५३॥


स्वर रहित मन्त्र

आ नो वयोवयःशयं महान्तं गह्वरेष्ठां महान्तं पूर्विनेष्ठाम् । उग्रं वचो अपावधीः ॥३५३


स्वर रहित पद पाठ

आ । नः । वयोवयश्शयम् । वयोवयः । शयम् । महान्तम् । गह्वरेष्ठाम् । गह्वरे । स्थाम् । महान्तं । पूर्विनेष्ठाम् । पूर्विने । स्थाम् । उग्रम् । वचः । अप । अवधीः ॥३५३॥

सामवेद - मन्त्र संख्या : 353
(कौथुम) पूर्वार्चिकः » प्रपाठक » 4; अर्ध-प्रपाठक » 2; दशतिः » 2; मन्त्र » 2
(राणानीय) पूर्वार्चिकः » अध्याय » 4; खण्ड » 1;
Acknowledgment

Lafzi Maana -

اے مہذب انسان! (نہ ویہ دیہ) ہمارے سب کے اندر (شیّم مہانتم گہور یشٹھام مہانتم پُوروِ سینشٹھام) گُپت رُوپ میں فراخ دل میں سب سے مہان اور ہمارے افعال اور نتائج کے مالک پرمیشور کے لئے اپنی انتہائی محبت و پریم کی بھینٹ کر اَور (اُگرم وچہ اپاودھی) سخت کلامی سب کے لئے چھوڑ کرم ہذب بول!

Tashree -

ہمارے اندر مقام جس کا ہمارے کرموں کا جان جاناں، نذر کریں پریم بھگتی اُس کو، سبھی سے بولیں مہندبانہ۔

इस भाष्य को एडिट करें
Top