Loading...

सामवेद के मन्त्र

सामवेद - मन्त्रसंख्या 354
ऋषिः - प्रियमेध आङ्गिरसः देवता - इन्द्रः छन्दः - अनुष्टुप् स्वरः - गान्धारः काण्ड नाम - ऐन्द्रं काण्डम्
1

आ꣢ त्वा꣣ र꣢थं꣣ य꣢थो꣣त꣡ये꣢ सु꣣म्ना꣡य꣢ वर्तयामसि । तु꣣विकूर्मि꣡मृ꣢ती꣣ष꣢ह꣣मि꣡न्द्र꣢ꣳ शविष्ठ꣣ स꣡त्प꣢तिम् ॥३५४॥

स्वर सहित पद पाठ

आ꣢ । त्वा꣣ । र꣡थ꣢꣯म् । य꣡था꣢꣯ । ऊ꣣त꣡ये꣢ । सु꣣म्ना꣡य꣢ । व꣣र्तयामसि । तुविकूर्मि꣢म् । तु꣣वि । कूर्मि꣢म् । ऋ꣣तीष꣡ह꣢म् । ऋ꣣ती । स꣡ह꣢꣯म् । इ꣡न्द्र꣢꣯म् । श꣣विष्ठ । स꣡त्प꣢꣯तिम् । सत् । प꣣तिम् ॥३५४॥


स्वर रहित मन्त्र

आ त्वा रथं यथोतये सुम्नाय वर्तयामसि । तुविकूर्मिमृतीषहमिन्द्रꣳ शविष्ठ सत्पतिम् ॥३५४॥


स्वर रहित पद पाठ

आ । त्वा । रथम् । यथा । ऊतये । सुम्नाय । वर्तयामसि । तुविकूर्मिम् । तुवि । कूर्मिम् । ऋतीषहम् । ऋती । सहम् । इन्द्रम् । शविष्ठ । सत्पतिम् । सत् । पतिम् ॥३५४॥

सामवेद - मन्त्र संख्या : 354
(कौथुम) पूर्वार्चिकः » प्रपाठक » 4; अर्ध-प्रपाठक » 2; दशतिः » 2; मन्त्र » 3
(राणानीय) पूर्वार्चिकः » अध्याय » 4; खण्ड » 1;
Acknowledgment

Lafzi Maana -

(شوشٹھ) ہے بلوان اِندر پرمیشور! (اُوتیئے سومنائے) اپنی حفاظت اور سُکھ آرام کے لئے (رتھم یتھا) آدمی جیسے اپنے رتھ گاڑی سواری کو چلاتا ہے، اُسی طرح تُوی کورُی) عظیم طاقت ور (رتِی شہم) دشمنوں کو تحس نحس کرنے اور دُکھوں کو مٹا دینے والے (ست پیتم تُو اِندرم وریتا سی) سچے نیکوں کے محافظ آپ اِندر کو ہم اپنے پاس لاتے ہیں۔

Tashree -

درُجنوں کو مارتے اور سجّنوں کو پالتے، اپنی رکھشا کے لئے ہم آپ کو ہیں پاس لاتے۔

इस भाष्य को एडिट करें
Top